B 141-2 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/2
Title: Mantraratnākara
Dimensions: 41 x 11.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date: SAM 810
Acc No.: NAK 1/180
Remarks:


Reel No. B 141-2 Inventory No. 37476

Title Mantraratnākara

Author Yadunātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folio is: 48r

Size 41.0 x 11.5 cm

Folios 48

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM 810

King Sumatijayajitāmitramalladeva

Place of Deposit NAK

Accession No. 1/180

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

yaṃ dhyāyanti nirantaraṃ munigaṇāḥ paśyanti yaṃ yogino

yaṃ gāyanti parasparaṃ śrutigaṇā vedāntavedyaṃ paraṃ |

brahmādyaiḥ parisevitaṃ (!) suraguruṃ tyaktaṃ guṇaiḥ sā(!)śvataṃ

vande taṃ puruṣottamaṃ trajagatām ānandakandaṃ mahaḥ ||

natvā devendravandyaṃ tribhuvanajanakaṃ viśvanāthaṃ maheśaṃ

gaurīṃ viśveśavavandyāṃ tribhuvanajananīṃ bhāratīñ ca praṇamya |

natvā gaurīsutaṃ taṃ karipativadanaṃ vighnarājaṃ gaṇeśaṃ

natvā devān aśeṣān akhilabhayaharān graccha(!)varyyaṅ karomi ||

vilokya granthatantrāṇi yadunāthena dhīmatā |

mantraratnākaro granthaḥ kriyate sārasaṃgrahaḥ ||  (fol. 1v1–4)

End

atha niṣiddham āha ||

tad uktaṃ śāradātilake ||

madhumāsaṃ tathā kṣāralavaṇaṃ tailam eva ca |

snigdhaṃ paryyuṣitañ caiva niḥsnehaṃ kīṭadūṣitaṃ |

kāñjīkaṃ gṛñjanaṃ bilvaṃ kalañjalasunan tathā |

masūrakodravaṃ māsaṃ maṇḍūkaṃ ca nakā/// (fol. 47v8–9)

Colophon

❖ śrīśrīsumatijayajitāmitramalladeva sanathva pustaka dayakā || bhāgirāma paramānayāve rasa ||

samvata 810 kārttikasudi 9 || śubhaṃ || (fol. 48v1)

Microfilm Details

Reel No. B 141/2

Date of Filming 25-10-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-10-2007

Bibliography