B 147-8 Śyāmārahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 147/8
Title: Śyāmārahasya
Dimensions: 26 x 11.5 cm x 232 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1564
Acc No.: NAK 1/51
Remarks: b Pūrṇānanda Paramahaṃsa; A 1150/26


Reel No. B 147-8 Inventory No. 74779

Title Śyāmārahasya

Author Pūrṇānaṃda Paramahaṃsa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 7 (table of contents) + 225 (text)

Lines per Folio 7

Foliation Table of contents (fols. 1–7): figurs on the verso, in the upper left-hand margin and in the lower right-hand margin

The text (fols. 1–125)  figurs on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma

Scribe Manoratha Pāṇḍe

Date of Copying ŚS 1564

Place of Copying Gaurīnagara

Place of Deposit NAK

Accession No. 1/51

Manuscript Features

The first 7 folios contain the table of contents.

Excerpts

Beginning

❖ ||  || śrīgaṇeśāya namaḥ || ||

(oṃ pahasya tat prīyatā) || ||

†devī(!) dānavadaityavaryanivahān unmūlayaṃtīṃ śivā(!) |

brahmānaṃdamaheśamaulimaṇibhiḥ saṃśobhitāṃ hṛddayāṃ ||

natvā śrīgurupādapadmaparamāmodāmṛtāplāvitaḥ ||

pūrṇānaṃdamayas tatoʼ tivimalāṃ śyāmārahasyābhidhāṃ† || 1 ||

svataṃtraṃ vīrataṃtraṃ ca taṃtraṃ phetkāriṇīṃ tathā ||

kālikākulasarvvasvam kālītaṃtraṃ ca yāmalaṃ || 2 ||

kulacūḍāmaṇiṃ caiva kumārītaṃtram eva ca ||

kulārṇavaṃ tathā kālīkalabhairavataṃtrakaṃ || 3 || (fol. 1v1–6)

End

lakṣam ekaṃ japed vidyām daśāṃsam asitotpalaiḥ ||

niyataṃ ca mahāvidyāṃ bījādyāṃ parikalpayet || 40 ||

dhyānapūjāpuraścaryāsarvanīlāṃ samaṃ bhavet ||

aiṃ hlīṃ śrīṃ hlauṃ hlauṃ vada vada vāgvādinī nīṃ nīṃ nīlasaravatī aiṃ aiṃ aiṃ kāhi kāhi kalavīṃ svāhā || 41 ||

iti yaṃtroddhāraḥ || || (fol. 225r1–4)

Colophon

iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye dvāviṃśatimaḥ paricchedaḥ ||

samāptaḥ śubham astu || ||    ||  śrīśāke 1564 pauṣaśudhi(!)tṛrīyā budhavāsare go(!)ryā nagare himālayasamīpe taddine pāṃḍemanorathena likhitaṃ || || || (fol. 225r5–7)

Microfilm Details

Reel No. B 147/8

Date of Filming 03-11-1971

Exposures 237

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 23v–24r and 87v–88r

Catalogued by BK

Date 04-06-2008

Bibliography