B 149-1 Śāradātilakaṭīkā Gūḍhārthadīpikā, Śāradātilakaprakāśa and Gūḍhārthaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 149/1
Title: Śāradātilakaprakāśa
Dimensions: 32 x 12.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4838
Remarks: continuation from B 148/7


Reel No. B 149/1

Inventory No. 62286

Title Gūḍhārthadīpikā, Śāradātilakaprakāśa and Gūḍhārthaprakāśa

Remarks commentaries on Śāradātilaka

Author Trivikramabhaṭṭāra, Puṇyapāladeva, Siddhāntavāgīśa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32 x 12.5 cm

Binding Hole none

Folios 29 + 34 + 75 = 138

Lines per Folio 13

Foliation figures in both margins

Place of Deposit NAK

Accession No. 5/4838

Manuscript Features

A bundle of three commentaries on the Śāradātilaka, modern copies

  1. Gūḍhārthadīpikā by Trivikramabhaṭṭāra, fols. 2–29
  2. Śāradātilakaprakāśa by Puṇyapāladeva, fols. 4–34, with many yantra sketches
  3. Gūḍhārthaprakāśa by Siddhāntavāgīśa, fols. 1–75

Excerpts

Beginning 1

(The first folio is missing)

dhanalakṣaṇasaṃbandho pi sūcita iti prathamaślokasyārthaḥ ||    ||
evaṃ śivaśaktyātmakatvāt sakalaprapañcajātasya saguṇatvena śivarūpam abhidhāya nirguṇarūpeṇa śaktirūpam abhidhatte || antaḥ smiteti || asyārthaḥ ||    ||
vo yuṣmākaṃ navendumauler antaḥpuraṃ maṅgalaṃ kalyāṇaṃ diśatu || navaś cāsāv induś ceti navendur dvitīyā candramāḥ sa maulāv asya sa navendumaulis tasya śivasya antaḥpuraṃ āgāraṃ tena tatsthā bhavapatnī lakṣyate || kathaṃ ādarāt anugrahāt || kīdṛśam antaḥpuraṃ trilokavibhavasya hetuḥ || trayāṇāṃ lokānāṃ vibhaveṣu vistāras tasya kāraṇam || (fol. 2r1–4)

End 1

ity ataḥ proktaṃ tena spaṣṭārthena | idānīṃ yogakaraṇaprakāram āha | mṛdvātmana ity ādinā | yogaphalam āha | nāda ity ādinā | idānīṃ praṇavayoge vistarād vaktuṃ tadutpattikathanāya haṃsaparamātmamantro vyaktiprakāratavedāha(!) | puṃprakṛtyātmaka ity ādinā paramātmamantrād utpannatvāt praṇavasya | idānīṃ praṇavadhyānaprakāraṃ tatphalaṃ cāha | parānandamayety ādinā | evaṃ muradya(!) yogaṃ prapañcyādhunā manāra(!)yogān nirguṇarūpeṇa prapañcayati | stotramiṣeṇeti | bhiraśyayam(!) ity ādinā | evaṃ yogabhedān abhidhāyādhunā proktaprakāreṇa yogaṃ kurvataḥ phalam āha | dikkālety ādinā | idānīṃ svavaṃśaṃ stauti | namaskāracchalena | mahāvanāyety ādinā ||    ||

sukhaṃ yadā tu subhagā śaṅkarārddhaśarīriṇī |
granthapuṣpopahāreṇa prītā naḥ pārvatī sadā ||

vākpuṣpair grathitā mālā tathā gūḍhārthadīpikā |
mayā trivikramasaṃjñena bhavānyārādhanāya hi ||    ||
(fol. 29v6–12)

Colophon 1

iti śrīmatparamahaṃsaparivrājakācārya-śrīrāmabhāratīśrīcaraṇapūjyapādaśiṣyasya bhagavatas trivikramabhāṭṭārakasya kṛtau śrīśāradātilakaṭīkāyāṃ gūḍhārthadīpikāyāṃ pañcaviṃśatitamaḥ paṭalaḥ ||    ||

śrīśāradārpaṇam astu || iti śivam ||    ||    ||
(fol. 29v12–13)

Beginning 2

[The MS from which this copy was made had obviously been in a poor condition. Unreadable or broken akṣaras have been denoted with "–" by the scribe.]

iti śakter aṣṭākṣara – – – – – bhāserādityasyāṣṭākṣaraṃ oṃ ghṛṇi sūrya āditya iti, daurgamantrārṇaṃ durgāya aṣṭākṣaraṃ mantraṃ oṃ hrīṃ duṃ durgāya nama iti – – ātmanaḥ, a – – – – – – – – – – – – – – – – – – – – saṃjñasyāṣṭākṣaraṃ – – – – kṣaradevātmakaṃ matvaṃ – – devātmakaṃ matvaṃ – – – – – kāma(d)evaṃ mantram agre vakṣyamāṇam, ghaṭārgalam api agre vakṣyamāṇam, gandhāṣṭakaṃ trividhaṃ – – – – – – – – – – – – – – – – – – – – rgalarocanaś ca | (fol. 4r1–3)

End 2

soha – – – – – – ptikarāya sahasrādityatejase namaḥ, iti svarū – – – – – – – – – – – – – – – – – – – kāralakṣaṃ ṣoḍaśalakṣam, nama ity ādi namo bhagavate, viṣṇave sarvabhūtātmane vāsudevāya, sarvātmasaṃyogayogapadmapīṭātma – – – (fol. 34r10–11)

Sub-colophon 2

iti mahārājādhirājaśrīmatpuṇyapāladevaviracite śāradātilake(!)prakāśe prathamaḥ paṭalaḥ || (fol. 6v2–3)

iti śrīmahārājādhirājaśrīmatpuṇyapāladevaviracite śāradātilakaprakāśe caturdaśaḥ paṭalaḥ || (fol. 32v2–3)

Beginning 3

oṃ namo gaṇeśāya ||    ||

aruṇakiraṇavarṇasvarṇatāṭaṅkavarṇā
nikhilabhuvanakartrī duḥkhadāridryahantrī |
sakaladaśanadātrī sarvalokasya dhātrī
vitaratu bahukāmaṃ śāradā me prakāmam |

śāradātilakasyādau gūḍhārthasya prakāśikā | ṭīkā paraguruṃ natvā vāgīśānaṃ vitanyate | vighnavighātāya kṛtaṃ (rī)vasaṅkīrtanarūpaṃ maṅgalaṃ śiṣyaśikṣārthaṃ granthādau granthakṛ(d) vidhnāti |
(fol. 1v1–3)

End 3

śūnye tatsvarūpe 'mūrtāv ity arthaḥ | kāruṇapaṃcakasya tanmātrārūpasya tad uktam ||

mātrāḥ paṃca parityajya tataḥ kāraṇapaṃcakam |
divyan tu kāraṇaṃ kṛtvā yojayet paramepada

ity ālambanam ādhāraḥ | deśikavāraṇendro deśikaśreṣṭhaḥ | prathāṃ khyātiṃ prapede prāptavān | tatvāni paṃcaviṃśatiḥ | kaliteti, ardhena vapuṣā śambhor vapuṣi saṃbaddhety arthaḥ | samarthām iti pūrvānvayi || ❁ || (fol. 75r6–8)

Colophon 3

iti śrīmahāmahopādhyāyajagadgurubhaṭṭācāryaśrīsiddhāntavāgīśakṛtā śāradāṭīkāgūḍhārthadī – prakāśikā samāptā || ❁ ||    || (fol. 75r8–9)

Microfilm Details

Reel No. B 149/1

Date of Filming 03-11-1971

Exposures 143

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by SG/MD

Date 06-07-2013