B 15-13 Nāgānandanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/13
Title: Nāgānandanāṭaka
Dimensions: 29 x 5 cm x 23 folios
Material: palm-leaf
Condition:
Scripts: Bengali
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 313
Acc No.: NAK 3/363
Remarks:

Reel No. B 15/13

Title Nāgānandanāṭaka

Author Harṣa

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 29.0 x 5.0 cm

Binding Hole 1, left of the centre

Folios 22

Lines per Folio 8

Foliation letters in the left margins of the verso

Date of Copying sam 313

Place of Deposite NAK

Accession No. 3-363

Manuscript Features

Missing folios: 1-3, 7-9. The last folio is broken in the right margin.

Excerpts

Beginning

tad anenaiva tāval latājalā(!)ntareṇa vyavahitāḥ paśyāmaḥ |

ubhau paśyataḥ | vidū | savismayaṃ | bho vaassa pekkha 2 accharīaṃ | ṇa kevalaṃ vīṇāe kaṇṇasuhaṃ uppādakemiṇā viṇṇānurūveṇa a[[a]]cchīṇa smi suhaṃ uppādedi tā [[‥‥]] uṇa esā | kiṃ tāva devī ādu ṇāgakaṇṇakā u(dāho) vijjāharadāriā ādu siddhakulasambhava sti |

jīmūtavāhanaḥ | vilokayan saspṛha(!) | batā | vaasya(!) keyam iti nāvagacchāmi | etat punar ahaṃ jāne ||

svarggastrī yadi tat kṛtārtham abhavac cakṣuḥsahasraṃ harer
nāgī cen na rasātalaṃ śaśabhṛtā sūnyaṃ mukhe 'syāḥ sati |
jātir naḥ sakalānyajātijayinī vidyādharī ced iyaṃ
syān siddhānvayajā yadi tribhuvane siddhāḥ prasiddhās tataḥ || (fol. 4r1-4)

Sub-Colophons

prathamo 'ṅka samāptaḥ (fol. 5v4)

dvitīyo 'ṅkaḥ samāptaḥ || ○ || (fol. 11r1)

tṛtīyo 'ṅkaḥ samāptaḥ || ○ || (fol. 15v8)

caturtho 'ṅkaḥ samāptaḥ || ○ || (fol. 20v6)

pañcamo 'ṅka samāptaḥ || ○ || (fol. 23v2)

End

trāto 'yaṃ śaṃkhacūḍaḥ patagapatimukhād vainateyo vinītas
tena prāgbhaktitā ye viṣadharapatayo jīvitās te 'pi sarvve |
matprāṇā/// vimuktā na gurubhir asavaścakravarttatvam āptaṃ
tvaṃn(!) tuṣṭā devi dṛṣṭā priyam aparam ataḥ kim mayā prārthyate yat ||

tath[[ā]] py etad bhavatu ||

vṛṣṭiṃ hṛṣṭaśikhaṇḍitāṇḍavakṛtāḥ kāle kiranto 'mbudāḥ
ku/// pravirūḍhasantataharitsasyo ntarīyāṃ sthitim |
cinvānāḥ sukṛtāni vītavipado nirmatsarair mānasair
modantāṃ ghanavṛddhibāndhavasuhṛdgoṣṭhī pramodāḥ prajāḥ ||

sarvve niṣkrānt/// (fol. 28r1-3)

Colophon

nāgānandanāmanāṭakaṃ ṣaṣṭho 'ṅka +++++++++++ samvat 313 kārtikakṛṣṇa ādītavāre || rājāvirājaparameśvara/// || ❁|| śrīlakṣmīkāmadevasya vijayarājye || || +++++ || ❁ || samāptam iti || ○ || (fol. 28r4-5)

Microfilm Details

Reel No. B 15/13

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-02-2009