B 15-34 Kāmandakīyanītisāra NS 647

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/34
Title: Kāmandakīyanītisāra
Dimensions: 31.5 x 5.5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 647
Acc No.: NAK 5/871
Remarks:

Reel No. B 15/34

Inventory No. 29888

Title Kāmandakīyanītisāra

Remarks

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole(s)

Folios 66

Lines per Page 6

Foliation figures and letters in the left-hand margin of the verso

Scribe ? Daivajña

Date of Copying NS 647

Place of Copying (Kāṣṭhamaṇḍapa, Bhaktapur ??)

King Jaya Sūrya Malla Deva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/871

Manuscript Features

On exp. 3, in a latter hand, is written:

kāmandakīyanītisārasyedam pustakam jñeyam || ṭā(!)ḍapatre likhitam nepāladeśavāsinā

Excerpts

Beginning

❖ oṁ namaḥ śivādibhyo gurubhya[ḥ] ||


yasya prabhāvād bhuvanaṃ śāśvate pathi tiṣṭhati |

devaḥ sa jayati śrīmān daṇḍadhāro mahaīpatiḥ |


vaṃśe viśālavaṃśānām ṛṣīṇām iva bhūyasāṃ |

apratigrāhakānāṃ yo babhūva bhuvi viśrutaḥ |


jātavedā ivārcciṣmān vedān vedavidāmvaraḥ |

yo ʼdhītavān sucaturaś caturo ʼpy ekavedavat || (fol. 1v1–2)


End

(yal)lohajālair ddṛḍhavaddhadantaiḥ

sukalpitair arjjitapāda ‥ kṣaiḥ |

mahyai ‥ ‥ ‥ ‥ ṇḍa ‥ dai ‥r

(ityādi)hanyād dviṣatām anīkaṃ ||


vyaktaṃ nihanti madasa(‥)ṇopapanna

eko ʼpi vāraṇapatir ddviṣatām anīkam ||

nāgeś ca hi ‥ ‥ ‥ ‥ ‥ ‥ ‥ nibaddhas

tasmād gajādhikabalo nṛpatiḥ sadā syāt || 61 || || (fol. 65v5–66r1)



Colophon

iti kāmandakīye nītisāre rājopadeśe rājāśvaratha(patti)karmmāṇi patyaśvarathabhūmayo nāna(!)vikalpanāvyūhavikalpaḥ prakāśayuddhaś ceti viṃśatisarggas samāptam(!) || ||


aṣṭaśākhacatuṣmūlaṃ ṣaṣṭhipatraṃ dvayesthitam |

ṣaṭpuṣpaṃ triphalaṃ vṛkṣaṃ yo jānāti sa nītivit ||


rodasyāṃ tapanauṣadhīśarucayo yāvad vibhānti grahā

yāvat meruvibhūṣitābdhirasanāsarvvaṃsahādhiṣṭhitā

tiṣṭhati |


yāvat santi surāsurārccitapadā brahmeśacakrāyudhās

tāvad vo vidadhātu śāstrakam idaṃ vṛddhiṃ svabudhyāyuṣāṃ || ||


svasti śreyo ʼstu śrīmannepālikasamvat 647 āṣāḍhamāse kṛṣṇapakṣe āṣṭamyāṃ tithau revatīnakṣatre śukrasare śrīśrīśrīpaśpaticaraṇakamaladhūlidhūśaritottamāṃgaśrīmanmāneśvarīṣṭadevatāsamārādhanatatparalabdhodayaraghuvaṃśarājarājīvotphullavikāśanaikabhāskaraprabalaripumattamātaṃgadarppadalanaikacaturakeśarisamastarājacakrasevitaśaraṇaikayogyapādakamalātapatranepālama⟪da⟫[[ḍa]]lasaroruhamakarandapīyamānamattamadhupanānāvidyāvinodakalānidhisatsuṃdarīgaṇamanonmā(da)mohajālasamanacintāmaṇimahārājādhirājanṛpacakracūḍāmaṇiparameśvaraparamabhaṭṭārakadaityanārāyaṇāvatā[[ra]]śrīśrījayasūryamalladevaprabhau bhujyamānāyāṃ pratipakṣadurbbhidyālakṣyā(ca)raṇa(catustriśad)vārakoṭai(!) samalaṃkṛtāyāṃ tritayapuryāṃ kṣṭhamaṇḍape ṭolake śrībhaktapattanāngarggata thaṃ tha sthaṃ gṛhādhivāṇi daiva ‥ kusumarājarājopasevinā likhitā kāmandakī iti ||

ko ʼhaṃ kau deśakālau samavisamaguṇā ke dviṣaḥ ke sahāyāḥ

kā śaktiḥ ko ʼbhyupāyaḥ phalam api ca kiyat kīdṛśī daivasampat |

sampattau ko nū bandhuḥ pratihatavacanaś (cāntarā) kiṃ ca me syād

ity evaṃ kāryasiddhāv avahitamanaso nāvasīdanti santaḥ || || ||


namo nārāyaṇāya || || (fol. 66r1–v3)

Microfilm Details

Reel No. B 15/34

Date of Filming 31-08-1970

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 20-04-2012

Bibliography