B 15-35 Kāmandakīyanītisārajayamaṅgalānāmapañjikāṭīkā NS 651

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/35
Title: Kāmandakīyanītisāra
Dimensions: 32 x 5.5 cm x 70 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 651
Acc No.: NAK 5/872
Remarks:


Reel No. B 15/35

Inventory No. 29899

Title #Kāmandakīyanītisārajayamaṅgalānāmapañjikāṭīkā

Remarks a commentary on the Kāmandakīyanītisāra

Author Jayeśvara, Jayadeva, Jayamaṅgala (see the colophon)

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole(s) 1, circular, in the middle

Folios *64

Lines per folio 9

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying NS 651 (tra hṛ e, see the colophon)

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/872

Manuscript Features

  • The foliation of the MS seems to be added later and is not always regular. So, it is hard to trace the exact portion of the text that is missing.
  • Fols. 8–11, 16 and 60–64 are missing.
  • The right hand corner of fols. 1v, 5–6, 7, 22, 23 and 25 is damaged with a considerable loss of text.
  • Fol. 71 is assigned twice to two successive folios.
  • Fol. 74v is not in proper order. This folio seems to be related to this text proper, but we are not able to trace the proper location of it.
  • On the last folio, the end cover-leaf (fol. 74v), is written a Stotra to some goddess.

❖ netrāṇāṃ daśabhiḥ śataiḥ parivṛtāṃm abhyugracarmmāmbarāṃ

hemābhāmahatīvilambitaśikhām āmuktakeśānvitāṃ |

dya(!)ṇṭāmaṇḍitapādapadmayugalāṃ nāgendrakumbhastanīṃ

indrākṣīṃ paricintayāmi manasā kalpoktasiddhi(!)pradā(!) ||


śaṃkhaṃ carmma dhanuṃś ca cāru dadhatīṃ mṛjvayitāṃ tarjjanīṃ

vāmaiś cakramasiṃ maheṣu mitarais tiryak triśūlaṃ bhujaiḥ |

sannaddhāṃ vividhāyudhaiḥ parivṛtāṃ mantraiḥ kumārīgaṇaiḥr(!)

ddhyāyed īpsitadāyinīn trinayanīṃ siṃhādhirūḍhāṃ śivāṃ ||

iti nigadikakiti pātālāyamahāhanu śrīśrījayā

Excerpts

Beginning

❖ oṁ namo vāgīśvarāya ||

kāmandakīye kila nītisāre

prāyeṇa nāsmin sugamā padārthā[ḥ] ||

tasmād vidhāsye jayamaṃgalākhyaṃ

tatpañjikām arthavidāṃ praṇamya ||

†(padyetyāde)† ślokasyādāv upanyāso vighnopa(śa) /// rthaḥ | śāstram ārabhyamāna(!)m pūjyapūjakasavighnitam prasaram bhavatīti | tatra prajāpālanārtham idaṃ śāstraṃ tatpālane cādhikṛto rājā sa ca lokapālāṃśatvāt deva iti pūjā(s)padaṃ bhavitum arhati yathā ha /// guḥ |

agnivāyuyamārkkāṇām indrasya varuṇasya ca |

caṃdravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ ||

yasmād yeṣāṃ surendrāṇām mātrābhyāṃ nirmmito nṛpaḥ

tasmād abhivavaty eṣa /// rvvabhūtāni tejaseti || (fol. 1v1–4)


End

phalgu asāraṃ bhinnakṛto †pajāpaṃ | di(ṇṇi? or dilli?)ṣṭhanyāsaṃ† vā | dūṣyaiḥ kruddhalubdhādibhis †tana† tasmin bhāge ātmanaś copabṛṃhayed balaṃ | paraghātaprateṣedhārthaphalgubalaṃ sāreṇa pīnayed iti sambandhaḥ | saṃghātaṃ durbhedyaṃ †siha†madāsiktaiḥ kṣāntipūrvvakaṃ sarvvedhiṣṭhitaiḥ nipuna(!)yodhādhiṣṭhitaiḥ lohajālam āvaraṇaṃ | sukalpitais tribhir apy āmanaiḥ | pādarakṣāḥ pādagopāḥ | godhā pratiyodhāraḥ | eko ʼpi kim punar bbahavaḥ | guṇo vijayādhānajaḥ | nāgeṣu vijayodhānaja iti | senāyā hastitaḥ pradhānam aṅgam iti darśayati || ❁ || (fol. 73v6–8)


Colophon

nītisārapañjikāyāṃ jayamaṅgalāyāṃ viṃśatimaḥ sarggaḥ samāpto(!) ceyaṃ kāmandakīye(!)nītisārapañjikā || ❁ ||

jayeśvaro jayadevo jayamaṅgala ityā(!)pi |

yasya khyāti tridhā loke (kṛteyan tena) pañjikā || ||


samvat bhra hṛ e <ref>651</ref> caitrakṛṣṇa 3 aṃgāravāsare, likhitam iti kāmandakīpañjikeyam iti || || ❁ || (fol. 73v8–9)


<references/>


Microfilm Details

Reel No. B 15/35

Date of Filming 31-08-1970

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 24-04-2012

Bibliography

NEPALA LIPI-PRAKAŚA of Hemarāja Śākya, Kathmandu: Nepala Rājakīya Prajñā-pratiṣṭhāna, 1973 (VS 2030).