B 15-36 Hitopadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/36
Title: Hitopadeśa
Dimensions: 29 x 4.5 cm x 38 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1583
Remarks:

Reel No. B 15/36

Inventory No. 23840

Title Hitopadeśa

Remarks

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 29 x 4.5 cm

Binding Hole One in centre left

Folios 33

Lines per Folio 5

Foliation figures in the right margin of the verso side

Place of Deposit NAK

Accession No. 1/1583

Manuscript Features

Excerpts

Beginning

duṣṭathā bharaṇaprāyaṃ ṣṇabhāvaḥ krīyām ciro ||
tanmayā bhadrakaṃ kṛtaṃ || yad atra durātmakepiś ca saḥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥
rīkyante sbhāvān etare guṇāḥ | atitya hi guṇān sarvān svabhāvo sādhvaṃ vahate |…

|| ○ || śāṅkābhiḥ sarvvam ākīrṇṇaṃ annāpānañ ca bhūtale |
nirvvṛtti(!) kutra karttavyā jīvitavyaṃ kathaṃ nu vā ||
tathā hy uktaṃ ||
iikṣur(!) ghṛnītvasantuṣṭaḥ krodhano nityaśaṅkitaḥ ||
parabhāgyopajīvī ca ṣaḍ ete duḥkhabhāginaḥ ||
etac chrutvā sarvve kapotāḥ tatropaviṣṭāḥ ||
yataḥ sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ || (fol. )

End

ketrety(!) aham iti brūyāt samyagādeśam eti ca |
ājñāne vitathā kuryā(!) yyathāśakti mahīpate ||
aparañ ca ||
anyeccho dhṛtimān asya prājñastho ye cānumataḥ sadā |
ādiṣṭo [ʼ]smin vikalpe sa rājavasatim vaset ||
karaṭako brūte ||
kadā tvām anavasarapraveśād avagamyate svāmī | so [ʼ]vravīt ||
ast(!) evaṃ | tathāpy anujīvinā sānidhyam avaśyaṃ karaṇīyaṃ ||
yataḥ |
doṣabhīter anārambhaḥ kāpuruṣasya lakṣaṇaṃ |
kair ajīrṇṇabhayāt bhrātar bhojanaṃ parihīyate ||
paśya ||
āsannam eva nṛpatir bbhajate manuṣyaṃ
vidyāvihīnam ahulīnam(!) asaṃstutaṃ vā |
prāye⟪na⟫ṇa bhūmipatayaḥ pramadā latāś ca
yaḥ pārśvato bhavati taṃ pariveṣṭayanti ||
karaṭako vadati ||
atha tatra gatvā kiṃ tvaṃ rakṣasi || sa āha |
śṛṇu kim anurakṣo virakṣo vām api svāmīti jñāsyāmi tāvat || karaṭako (fol. 38v1–5)

Microfilm Details

Reel No. B 15/36

Date of Filming 31-08-70

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 16-10-2003