B 15-37 Hitopadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/37
Title: Hitopadeśa
Dimensions: 23.5 x 5 cm x 103 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 4/591
Remarks:


Reel No. B 15/37

Inventory No. 23832

Title Hitopadeśa

Remarks

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 23 5 x.5 0 cm

Binding Hole(s)

Folios 100

Lines per Page 5

Foliation figures in the left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.4/591

Manuscript Features

Fols. 53, 63, 66 and 99 are missing.

Fol. 97 is assigned twice to the two successive folios.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

siddhiḥ sādhye satām astu prasādāt tasya dhūrjjaṭeḥ |

jāhnavīphena lekheva yanmūrddhni śaśinaḥ kalā ||

shruto hitopadeśoʼyaṃ pāṭavaṃ saṃskṛtoktiṣu |

vācāṃ sarvatra vaicitraṃ nītividyāṃ dadāti ca ||

ajarāmaravat prājño vidyām arthañ ca cintayet

gṛhīta iva keśeṣu mṛtyunā dharmam ācaret (fol. 1v1–2)


End

anyac cāstu ||

prāleyādreḥ sutāyāḥ praṇayini vasatiś candramauliḥ sa yāvad

yāvallakṣmīmurārer jjalada iva taḍit sānum eti sphurantī |

yāvat svarṇṇācaloʼyaṃ davadahanasamo yasya sūryyaḥ sphuliṃgas

tāvan nārāyaṇena pracaratu racitaḥ saṃgrahoʼ yaṃ kathānāṃ ||

aparañ ca ||

srīmān dhavalacandro ʼsau jīyān (māṇḍaliko) ripūn |

yenāyaṃ saṃgraho yatno lekhayitvā pracāritaḥ || || (fol. 102v2–4)


Colophon

iti śrīhitopadeśasandhir nāma caturthaḥ kathāsaṃgrahaḥ samāptaḥ || 4 || || śubham astuḥ (!) (fol 102v5)


Microfilm Details

Reel No. B 15/37

Date of Filming 31-08-1970

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-04-2012

Bibliography