B 15-40 Kuśopadeśanītisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/40
Title: Kuśopadeśanītisāra
Dimensions: 19.5 x 4.5 cm x 43 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 697
Acc No.: NAK 4/90
Remarks: folio number uncertain;

Reel No. B 15/40

Inventory No. 37253

Title Kuśopadeśanῑtisāra

Remarks

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 19.5 x 4.5 cm

Binding Hole one in centre left

Folios 43

Lines per Folio 5

Foliation figures in the right margin of the verso side

Scribe Aṅgatakumāra

Date of Copying NS 697

Place of Deposit NAK

Accession No. 4/90

Manuscript Features

This text is almost illegible so it should retake.

Excerpts

Beginning

Microfilm is defective.

End

kathaṃ svacchanda (!) || yathecchaḥ || ka iti gaja iva || kathaṃbhūto gajo || rājā ca || matto madonmantraḥ (!) || tat tasmād doṣāt sa rājā yadā yasmin kāle patati || skhalati | kvaḥ śokagahane || śokakāntāre || kathaṃbhūta san || mānādhmate || ahaṃkārāndhaḥ || tadā tasmin kāle || sa rājā kṣipati || nyasyati || kān roṣān || kvaḥ || bhṛtye amāṃtyādiparijane || sa rājā na vetti na jānāti || kam avinayakucaritre kathaṃbhūtam nija svakīyaḥ ||    || iti saṃbandhaḥ || … (fol. 41v1–42r5)

avajñānāt avamānāt || kasya rājñaḥ || tatas tadanantaram || na vrajati || na gacchati || ko ʼsau budhajanaḥ || paṇḍitaḥ || kasya rājñaḥ || samīpe || antike || kasmāt kāraṇāt || tatpradhānāt || ta[tas] tad anantaraṃ || avaśīdati || avaśānaṃ prāpnoti || kiṃ tatra jagatyā(!) kaḥ || kathaṃbhūtaṃ jagat || sakalaḥ || niravaśeṣaḥ || kasyānvīte satyā || kathaṃbhūtāyāḥ || vipannāyām vināśam āpannāyam tasyāṃ || iti saṃbandhaḥ || ○ || iti kuśopadeśaṭīkā samāptaṃ (!) || (fol. 42v3–43r2)

Colophon

iti kuśopadeśanītiśāre aṇgaṅgakumārasya ślokāṣṭakaṃ samāptaṃ || śubham astu || śrir astu || vāñchāsiddhir astu || śrīkṛṣṇa praśanno ʼtu || ❁ || saṃvat 697 caitra || śrīrāmacandra praśanno ʼtu || śrīmahārudra prasanno ʼtu || śrīviṣṇave namaḥ || (fol. 43r2–5)

Microfilm Details

Reel No. B 15/40

Date of Filming 31-08-70

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks Out of 46 exposures only 2 exposures are readable.

Catalogued by NK

Date 13-10-2003