B 15-42 Kuśopadeśanītisāra(aṅgatakumārakīyaślokāṣṭaka) NS 536

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/42
Title: Kuśopadeśanītisāra
Dimensions: 21.5 x 4 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 436
Acc No.: NAK 1/1152
Remarks:


Reel No. B 15/42

Inventory No. 37249

Title Kuśopadeśanītisāra(aṅgatakumārakīyaślokāṣṭaka)

Remarks

Author Aṅgatakumāra

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 21.5 x 4.0 cm

Binding Hole(s) 1, circular, in the middle

Folios 5

Lines per folio 5

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying NS 536

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1152

Manuscript Features

  • The date of copying is wrongly mentioned as NS 436 in the NGMPP PTL.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

nāgo bhāti madena kaṃ jalaruhaiḥ pūrṇṇendunā sarvvarī

śīlena pramadā javena turago nityotsavair mandiraṃ

vāṇī vyākaraṇena haṃsamithunair nadyaḥ sabhā paṇḍitaiḥ

satputreṇa kulaṃ tvayā vasumatī lokas(!)trayaṃ viṣṇunā ||


vaidyaṃ ⟨pā⟩pānarataṃ naṭaṃ kupaṭhitaṃ svādhyāyahīnaṃ dvijaṃ

yudhye(!) kāpuruṣaṃ hayaṃ gatarayaṃ mūrṣaṃ parivrāji(!)kaṃ |

rājānañ ca kumaṃtribhiḥ parivṛtaṃ deśañ ca sopadravaṃ

bhārjyāṃ(!) yauvanagarbhi(!)tāṃ pararatāṃ muñcanti śīghraṃ budhāḥ || (fol. 1v1–5)


End

nṛpa(!) kāmāśa(!)kto gaṇayati na kāryaṃ na ca hitaṃ

yatheṣṭaṃ svacchandaṃ pravicarati matto jaga iva |

tato mānā ‥ ta(!) prapatati yadā kaṣṭagadane

tadā bhṛtye doṣān kṣipa⟨ta⟩ti na nijaṃ vitty avinayaṃ ||


avajñānād rājñau bhavati matihīna(!) parijanas

tatas tatprādhānyād bhavanasamīpe budhajanaḥ (!) <ref>pāda b is unmetrical.</ref>

budhais tyakte rājye bhavati nahi nīti(!) guṇavatī

vipannāyāṃ nītau śa(!)kalam avasaṃśīdati jagata(!) || (fol. 4v4–5r2)


<references/>


Colophon

iti kuśopadeśe nītisāre aṅgatakumārakīye ślokāṣṭakaṃ samāpta(!) ||

samvat 53(6) bhārdda(!)pada śuddhi(!) 5 vṛspati(!)vāsare svātinakṣatre aindrajo(!)ge

santa eva satāṃ nityaṃ nityaṃm(!) āpadaranahetava (!) |

gajānāṃ paṅkalagnānāṃ gajā eva dhuraṃdhara(!) || ❖ ||


na vā pravāsaprathamapra(!)astā

jā(!)trābhidhānaṃ gajavājibandhaṃ |

kanyāpradānaṃ krayavikrayañ ca

śukre dine strīpuruṣaprayo ‥ (fol. 5r2–5)

Microfilm Details

Reel No. B 15/42

Date of Filming 01-09-1970

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 25-04-2012


Bibliography


NEPALA LIPI-PRAKAŚA of Hemarāja Śākya, Kathmandu: Nepala Rājakīya Prajñā-pratiṣṭhāna, 1973 (VS 2030).