B 15-46 Cāṇakyanīti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/46
Title: Cāṇakyanīti
Dimensions: 21 x 4.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7491
Remarks: at °sāra, °sārasaṅgraha, Cāṇakyasārasaṅgraha; other at

Reel No. B 15/46

Inventory No.

Title Cāṇakyanītisāra

Remarks

Author Cāṇakya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 21.0 x 4.5 cm

Binding Hole one in centre left

Folios 16

Lines per Folio 5

Foliation figures and letters are in both left-hand margin of the verso side

Scribe Rupeśvara

Date of Copying Samvat 458

Donor Ajarāmadeva

Place of Deposit NAK

Accession No. 5/7491

Manuscript Features

Excerpts

Beginning

///6 praṇamya śirasā viṣṇuṃ trailokyādhipatiṃ prabhuṃ|
nānāśāstroddhṛtaṃ vakṣe rājaśāstrasamuccayaṃ ||

adhītyaivam (idaṃ) śāstraṃ naro jñāsyati tatvataḥ |
dharmopadeśavinayaṃ kāryākāryaśubhāśubhaṃ ||

tad ahaṃ saṃpravakṣāmi narāṇāṃ hitakāmyayā |
yena prajña pravarttaṃte(!) māteva hitakāraṇī ||

mūlasūtraṃ pravakṣāmi(!) cā(ṇakyena) tu bhāṣI[taṃ |]
(ye)na vijñāta mātreṇa sarvajñātvaṃ(!) prajāyate ||

yuddhe vākyasahaśrāṇi yatitāni parasya ca |
jñātvā sarvata(!) †sayaṃvṛttan tatra jānaṃ† vivarjjayet || (fol. 1r1–5)

End

durlabhaḥ prākṛtaḥ sādhuḥ durlabhaś ca kṣamī prabhuḥ |
durlabhā sadṛśī bhāryā durlabhaṃ vacanapriyaḥ(!) ||

yasya kṣa⟪ā⟫tro nadīpāre bhāryā ca parasaṃsthinī |
sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ ||

svapakṣaṃ ca parityajya parapakṣe śuyojayet |
svapakṣe kṣepapaṃthi ca parapakṣeṣu naśyati ||

durjanaṃ ca sadā mitraṃ parañ cābhiratā striyaḥ |
gojirṇṇaṃ vastrajīrṇṇaṃ ca dūrata(!) parivarjayet ||

ādhinyāsaṃtāya(!) adyaśvovāṃvi nāśine ||
ko nāma(!) śarīrāṇāṃ dharmopetaṃ samācaret || (fol. 15v5–16r4)

Colophon

iti cānakyabhāṣitaṃ nītisāraṃ samāptaṃ || saṃvat 458 caitrabadi 3 liti(!) vipraśrīrūpeśvarasya || mahattakaśrīajarāmadevasya pustakaṃ || (fol. 16v4–5)

Microfilm Details

Reel No. B15/46

Date of Filming 01-09-70

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 10-10-2003