B 150-6 Śrīvidyāpīṭhamatasāra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 150/6
Title: Śrīvidyāpīṭhamatasāra
Dimensions: 27 x 8 cm x 157 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/53
Remarks:


Reel No. B 150/6

Inventory No. 68989

Title Śrīvidyāpīṭhematasāratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Parśurāma

Date of Copying SAM 778

Place of Deposit NAK

Accession No. 1/53

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

kailāśaśikhare ramye sarvvadevatapūjite |
nānādrumalatākīrṇe sarvvoṣadhisamanvite ||

siddhaiḥ sādhyaiḥ suravarais somayair apyasomayaiḥ ||
vidyādharaiḥ sagandharvai (!) sevitāyaṃ samantataḥ

sarvvarttukusumopetaṃ phalitañ ca mahoharaṃ ||
siddhakanyāyutaṃ divyaṃ yoginībhi (!) samāvṛttaṃ || (fol. 1v1–3)

End

nandayaṃ durvvinīṣu na māyācchadmacāriṇe |
kavaṭinaṃ lobhaṃ saṃyatnaṃ mathyācārupāśake |

dātavyaṃ jñānasadbhāvaṃ mahābhaktyānanyacetasā |
gurūbhakasamopetaṃ samayavratapālakaṃ |

dātavyaṃ paramaṃ jñānaṃ sarvvapāpaharaṃ subhaṃ (!) || (fol. 157r3–5)

Colophon

|| iti lakṣapādādhike mahāsaṃhitāyāṃ dvādaśasāhastre vidyāpīṭhe matasāre trayoviṃśatimaḥ (!) paṭalaḥ ||    ||
matasāraṃ samāptaṃ ||    || maṃgalaṃ mahāśrī ||    ||
samvat 778 āṣāḍhakṛṇa ekādaśyāṃ tithau vṛhaspativāsare evaṃ dine paśūromana likhitaṃ || śubhaṃ || (fol. 157r5–6)

Microfilm Details

Reel No. B 150/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005