B 151-5 Śāktakramanirṇaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 151/5
Title: Śāktakramanirṇaya
Dimensions: 27 x 12.5 cm x 234 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1316
Remarks: by Amṛtānandanātha, up to ch.15; A1263/36-1


Reel No. B 151-5

Inventory No. 59284

Title Śāktakramanirṇaya

Remarks The following information was given in the Preliminary Title List: by Amṛtānandanātha, up to ch.15; A1263/36-1

Author Amṛtānandanātha (Parivrājakācāryaparamahaṃsa)

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2, p. 168

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 12.5 cm

Folios 233

Lines per Folio 8–9

Foliation Fols. 1–204: figures on the verso, in the upper left-hand margin under the abbreviation śā.ni. and in the lower right-hand margin under the word śiva or rāma

Fols. 205–234: figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying ŚS 1692, VS 1827

Place of Deposit NAK

Accession No. 1/1316

Manuscript Features

The NGMPP catalogue card refers to the BSP. 4.2, p. 170. Here, the page number of the reference is wrong. The right reference should be BSP 4.2. p. 168. In this reference also accession number is wrong. The Preliminary Title List bear the accession no. 1-1316 for this entry while, the BSP bears the accession no. 1-1312.

Available folios: 1–21, 23–234

Fols. 26r and 26v are in reverse order.

Two exposures of fols. 62v–63r, 64v–65r and 221v–222r

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṃ namaḥ śrīkubjikāyai ||     ||

atha śāktakarma[ḥ] likhyate ||

janānaṃdaḥ śaṃbhoḥ paracaraṇam ānaṃdasajajaṃ<ref name="ftn1">For ānandasatataṃ</ref>

sadadvaitaṃ vaṃde paramaśivasārasya rasikam ||

yadūllāso haṃsas tadanu caraṇāṃ tau ca caraṇau

parādyāḥ ṣaṇmārgās tad api caturājñāś ca sakalāḥ ||     ||

†śrīmadurvāsasaṃ† vaṃde duḥkhaughadhvāṃtabhāskaram ||

śāṃbhavacaraṇadvaṃdvaṃ yena samyak prakāśitam ||     ||

gurūn ahaṃ sadā vaṃde guhyaśāstrapravarttakān ||

kṛpākaṭākṣavikṣepaparadīkṣaikatatparān || 3 ||

varadābhayasaṃyuktaṃ vaṃde mādhavavigrahaṃ ||

amṛtānaṃdanāthaṃ tam amṛtaprāptikāraṇam || 4 ||

gurupādāṃbujasparśaparākṛtamalatrayaḥ ||

umākāṃto mahāyogī guror ājñāpaurassaram || 5 ||

sāram uddhṛtya sarvatra saṃpradāyakramāgataṃ ||

ṣaḍāmnāyamahāratnacitradhātukramoditam || 6 || (fol. 1v1–8)

End

turir uvāca ||

†kumārīmaṃ† mayā proktaṃ, vidhidhyāmaṃtrasaṃyutaṃ ||

viśeṣaṃ brahmayāmalaṃ, siddhilakṣaṇa(!) vakṣyati ||

turi(!)yāsiddhidāya(!)nī,sādhakaḥ śivatāṃ vrajet ||

tatra brahmamayaṃ yānti, tadante viṣṇudaivataṃ ||

mahāpralayam āsādya, turīyopāsanākaraḥ ||

mantraśravaṇamātreṇa, yonidvāraṃ na paśyati ||

tīrthayāgavrataṃ puṇyaṃ, sādhakasya tu darśanāt ||

tatra dhyānaturīyaṃ ca, vipraṃ gacchati †jālayaṃ† ||

iti te kathitaṃ devi, rahasyaṃ sāram uttamaṃ |

guhyā[t] guhyataraṃ devi, tava prītyā prakīrttitaṃ ||

gopanīyaṃ gopanīyaṃ, gopanīyaṃ prayatnataḥ ||

śiṣyāya bhaktiyuktāya, sādhakāya prakāśayet ||

khalā[ya] bhraṣṭaśiṣyāya devīpadamukhāya ca ||

†pustakaṃ ca vabhed adyā,†mṛtyur eva na saṃśayaḥ ||     ||(fol. 333v3–334r1)

Colophon

iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktakramanirṇaya(!) paṃcadaśollāsagrantha(!) samāptaṃ(!) || 15 ||     || śivaṃ ||

saratkāli(!) satyayuge, tretā kātyāyaṇīs(!) tathā ||

tumbeśvarī dvāpare ca, ugracaṇḍā kalau yuge ||

siddhilakṣmyā mahādevyā, śarīranirgatā purā ||     ||

kālī ca kakṣiṇā⟨ś⟩ caiva, guhyakālī ca pārvvati(!) ||

kubjikā rājamātaṃgī, navatmā(!) navacaṇḍikā ||

harasiddhā tathā nīlā, chinnamastā ca bhairavī ||

guhya(!)śvarī kumārī ca, bhedābhedaṃ na vidyate ||

ete (!) devyā (!) pūjayitvā , siddham eva na saṃśayaḥ ||     ||

śubham astu sarvvadā ||     ||  ❁  ||     || 

❖ svasti śrīśāke 1692 vikramābde 1827 śrāvaṇamāse kṛṣṇapakṣe, dvitīyāyān tithau, budhavāsare, taddine likhitam idaṃ saṃpūrṇaṃ ||    || śubhaṃ bhūyāt ||    || (fol. 234r1–8)

Microfilm Details

Reel No. B 151/5

Date of Filming 05-11-1971

Exposures 238

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-08-2008

Bibliography


<references/>