B 156-12 Samayācāratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 156/12
Title: Samayācāratantra
Dimensions: 33.5 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1941
Acc No.: NAK 3/251
Remarks:

Reel No. B 156/12

Inventory No. 59923

Title Samayācāratantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 10.5 cm

Binding Hole(s)

Folios 13

Lines per Page 8

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Scribe Jinendra Vajra

Date of Copying VS 1941

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ

śrīgurubhyo namaḥ

śrīpārvaty uvāca


bhagava gaṇaguṇādhāra sarvatra karuṇānidhe

idānīṃ śrotum icchāmi samayācāram uttamam 1


tat purā samayācāraṃ pūrvvāmnāyeṣu kīrttitam

punaś cā(!) śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet 2


kin nāma samayā nātha tasyāś caraṇam uttamam

tasyā(!) saṃketavijñānād vāṃchitaṃ phalam aśnute 3 (fol. 1v1–3)


«End»


etat sarvaṃ tu niyataṃ sarvasvam idamaṃ(!) priye

rājyaṃ deyaṃ śiro deyaṃ na deyaṃ tatram(!) adbhutam 62


saḍāmnāyeṣu kathitaṃ taṃtraṃ paramadurllabham

tathā gopyaṃ ca śu(!)bhage mātṛjñā(!)raparaṃ yathā 63


yadi ced vai varārohe mayā tubhyaṃ prakāśitam

atas tvaṃ gopayen nityaṃ yadi tvaṃ mama vallabhā 264 (fol. 13r5–7)


«Colophon»


iti śrīpārvatīśvarasaṃvāde samayācārataṃtraṃ saṃpūrṇam śubham iti saṃvat 1941 sālamiti māghaśudi 6 roja 5 taddine likhitaṃ jinedra(!) vajrena śubhaṃ (fol. 13v7–8)

Microfilm Details

Reel No. B 156/12

Date of Filming 10-11-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-07-2012

Bibliography