B 16-11 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 16/11
Title: Vidagdhamukhamaṇḍana
Dimensions: 22.5 x 3.5 cm x 48 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/833
Remarks:


Reel No. B 16-11

Inventory No.: 86862

Title Vidaghdhamukhamaṇḍana

Author Dharmadāsa

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.5 x 3.5 cm

Binding Hole one in centre-left

Folios 48

Lines per Folio 4

Foliation figures in middle right-hand margin and letters in middle let-hand margin of the verso

Scribe Luntabhadra

Date of Copying NS 501

King Jayasthiti Malla

Place of Deposit NAK

Accession No. 5/833

Manuscript Features

Excerpts

«Beginning: »

❖ namo mañjughoṣāya ||

siddhauṣadhāni bhavaduḥkhamahāgadānāṃ

puṇyātmanāṃ paramakarṇṇarasāyanāni |

prakṣālanaikasalilāni mano malānāṃ

śauddhodanaḥ pravacanāni ciraṃ jayanti || 1 ||

jayanti santa sukṛtaikabhājanam

parārthasampādanasadvratasthitāḥ |

karastha nīropamaviśvadarśino

jayanti vaidagdhyabhuvaḥ kaver giraḥ || 2 | (fol. 1v1–4)

End

satyaśīladvyopeto dātā śucir amatsaraḥ |

inaḥ sarvātmanā sevya padamuccair abhīpsunā || 62 ||

vyaṃjanaguptaṃ || ○ ||

sphoṭayitvākṣaraṃ kiñcit punar anyasya dānataḥ |

yatrāparo bhaved arthas cyutadattākṣaraṃ hi tat || 63 ||

sadā gatihatocchrāyas tamaso vaśyatāṃ gataḥ |

astam eṣyati dīpo yaṃ vidhure kaḥ śivasthitaḥ || 64 ||

pūrṇacandra sukhī ramyo kāminī nirmalāmbarā |

karoti kasya na svāntam ekāntamadanottaraṃ || 65 ||

cyutadattākṣarajātiḥ || ○ || (fol. 47v1–48r1)

Colophon

iti paṇḍitācāryaśrīdharmadāsaviracite vidaghdhamukhamaṇḍane caturthaḥ paricchedaḥ samāptaḥ || ❁ || saṃ 501 poṣa śukla patipadyāyāṃ(!) likhitam idaṃ śrīkāṣṭhamaṇḍape kīrttipuṇyamahāvihāra(!) śrīluntabhadrena(!) | amātyaśrījaya(!)bramasya pusṭākaṃ(!) || ❁ || śrīśrī jayasthitimallasya vi[ja]yarāje(!) || ❁ || śubham astu || (fol. 48r1–4)

Microfilm Details

Reel No. B 16/11

Date of Filming 01-09-1970

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-11-2009

Bibliography