B 16-4 Gītapañcāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 16/4
Title: Gītapañcāśikā
Dimensions: 31 x 5.5 cm x 23 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Saṅgīta
Date: ŚS 1550
Acc No.: NAK 1/461
Remarks:


Reel No. B 16-4 Inventory No. 39169

Title Gītapañcāśikā

Author Jagajjyotirmalla

Subject Saṅgīta

Language Maithili, Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 31.0 x 5.5 cm

Folios 24

Lines per Folio 5

Foliation

Place of Copying Bhaktapur

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1/461

Manuscript Features

Excerpts

Beginning

❖ śrīgurucaraṇebhyo namaḥ ||

śrīparadevatāyai namaḥ ||

sāvaraṇārddhanārīśvara nṛtyānandasvarupebhyo namaḥ ||

praṇamyeśānautausthi(exp.2b1)ta muditamapyatyayamitaṃ,

nabhinnaṃ nābhinnaṃ yataidamaśeṣaṃ jagadapi |

guṇīgīta vrajyāṃ vividha rasa bhāvārtha(2)valitāṃ,

jagajjyotirmmalla kṣitipativaroyaṃ vitanute ||

śrījagajjotirīśena, gītapañcāśikākṛtā |

mati bhrama(3)bhavaddoṣāṃ, śodhayantu budhā imāṃ || ||

viṣṇupurāṇe ||

kāvyālāpāścayekeciṅgīta kāvyakhilāni ca |

śabdamūrtti(4)dharasyaite, viṣṇoraṃśāḥ prakīrttitāḥ ||

dharmmārtha kāmamokṣeṣu, vailakṣaṇyaṃ kalāsu ca |

karoti kīrttiṃ prītiṃ ca sādhu kāvya niṣedanaṃ ||

End

yogenātmajñāna kathanamārātrikaṃ ||

mālava || co ||

digadala aruṇakiraṇa paragāse (exp. 23b5)

ārati lāova paraśiva pāse ||

rere bhavānī śaraṇa tohari,

janani kṛpākaru bhavabhayatāri || dhruvaṃ ||

dinadaśa lāgī ka(exp. 24t1)rava bahu bāte,

mamatā moha bharama madamāte ||

paraśiva variṣa sudhārasa sāre,

alipada sarasija bheda(2)e pāre ||

jūga kalāravi, diga rasa veda,

cāṁdasuraja khela, pavanaka bheda ||

bihiāsane guṇa, ahaniśi (3) seva,

gagaṇa vindu rasa śaśikaradeva ||

nṛpa jagajoti eho rasa gāve,

guruparasāde paramelaya pāve (4) || 50 || ||

Colophon

śāke'tīte khaśaratithibhi 1550 rllakṣite hāyanaughe,

śuklapakṣe suragurudine mādhave paurṇṇamāsyāṃ |

vijña prī(exp. 24t5)tyai vyaracirucirā śrījagajjyotirīśai,

rnnānā bhāvāguṇagaṇamayī, gītapañcāśikeyaṃ ||

na yantrasya guṇādoṣā, yantriṇo guṇa(exp.24b1)dūṣaṇe |

yantro'haṃ bhagavāna yantrī, na me doṣā na mai guṇāḥ ||

vidvāneva hi jānāti, vidvajjanapariśramaṃ |

nahi bandhyā (2) vijānāti, guvīṃ prasavavedanāṃ ||

svatto na cānyaṃ kalayāmi devaṃ, kiṃcittato vijñapayāmi devi, |

tauryatrikārthā ma(3)ma kīrttireṣā, mātaṣkṛpābhiṣyaripālanīyā ||

iti mahārājādhirāja, śrīmacchrī śrījayajagajjyotirmmalladeva (4) viracitā,

nānābhāṣā bhāva rāga tāla, rasa samanvitā, gītapaṃcāśikā samāpta || || || || ||

śivaṃ ||

Microfilm Details

Reel No. B 16/4

Date of Filming 01-09-1970

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-09-2004

Bibliography