B 16-5 Rāgamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 16/5
Title: Rāgamālā
Dimensions: 32 x 4 cm x 3 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/1536
Remarks:


Reel No. B 16-5

Inventory No.: 43569

Title Rāgamālā

Subject Saṅgīta

Language Sanskrit Newari

Reference SSP, p. 127a, no. 4700

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.0 x 4.0 cm

Binding Hole one in centre-left

Folios 3

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

MS has a few restorable damages in the margin.

Excerpts

«Beginning: »

❖ oṃ namo nāṭyeśvarāya ||

sukhinisukhanivāso duḥkhitānāṃ vinodaḥ |

śravaṇahṛdayahārī manmathasyāgradūtaḥ |

raṇarabhasavidhātā vallabhaḥ kāminīnāṃ |

jayati jaya(ti)///+++++++vedaḥ ||

atha rāgādhyāyaḥ ||

vilāsinīcāmaracālanena

labdhvānilolad bhṛtahemapīṭhaḥ |

gandharvarāṭ kāñcanakāntirāḍhyaḥ

śrīmān ayaṃ mālava paṃcamākhyaḥ || 1 || (fol. 1v1–2)

End

u(+)tyakusumarāśiṃ

racaya///+ kusumadāmakamanīyaṃ |

vijane vanopakaṇṭhe

suratamanā tolikākhyā sā || 36 ||

nīlā(+) caulam vapuṣā

(vamurīsona) kṣaṇaprabhābhāsitamārggabhaṅgiḥ |

tamālanīle timire

carantī priyānurāgādivaśārthakeyam || 37 || (fol. 3v2–4)

Colophon

iti rāgamālā samāptā || ❁ || śubhaṃ bhūyāllekhakasya saparivārāṇāṃ || ❁ || (fol. 3v4)

Microfilm Details

Reel No. B 16/5

Date of Filming 01-09-1970

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-11-2009

Bibliography