B 161-13 Vīrasiṃhāvaloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 161/13
Title: Vīrasiṃhāvaloka
Dimensions: 25 x 12 cm x 150 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3147
Remarks: b Vīrasiṃhadeva; + B 162/2=


Reel No. B 161-13 Inventory No. 87352

Title Vīrasiṃhāvaloka

Author Vīrasiṃhadeva

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State Complete and marginal damaged

Size 25.0 x 12.0 cm

Folios 152

Lines per Folio 11

Foliation Numerals in upper left and lower right margins of verso.

Date of Copying [VS] 1439 bhādra śukla 12 tithi guruvāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3147

Used for edition no/yes

Manuscript Features

Fol . 13 is missing and 45, 133 are double numbering.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yac cakṣur bhuvanasya divyam amalaṃ dhāmaśṛtīnāṃ paraṃ

yad brahmaikaniketanaṃ ca payasāṃ bījaṃ yadekaṃ satāṃ ||

satreṣv agnihutasya vedaviditaṃ sthānaṃ ca yat sarvadā

tad vaḥ pātu sanātanaṃ harimahas tattvaprabodhodayaṃ || 1 ||

daivajñāgamadharmaśāstranigamāyurvedadugdhodadhīn

āmaṃthya(!) sphuradātmabuddhigiriṇā viśvopakārojvalaṃ(!) ||

ālokāmṛtam ātanoti vibudhair āsevayam atyadbhutaṃ

śrīmaṃto(!)maradevavarmatanayaḥ śrī vīrasiṃho nṛpaḥ || 2 ||

iha khalu puruṣārthacatuṣṭayāya dhīmatāṃ pravṛttiḥ ||

tatrādyo dharmaḥ saśarīram aṃtare na bhavati || tat svarūpanirūpaṇāya taddoṣapratikārāya rogāḥ parigaṇyaṃte || ||

jvaro1 ʼtisāro2 gṛhaṇī 3 arśo 4 ʼjīrṇaṃ 5

(fol.1v1-7)

End

(śuṣkadravyeṣv idaṃ) mānaṃ dviguṇaṃ taddravārdrayoḥ ||

jñātavyaṃ kuḍavād ūrdvaṃ prasthādiṣv iti mānataḥ ||

dvaiguṇyena tulāmāna iti mānavido viduḥ ||

droṇīdroṇāḍhakaprasthakuḍavāś ca palaṃ picuḥ(!) ||

śāṇako māṣakaś caiva yathāpūrvaṃ caturguṇaṃ ||

(samyag) prayogaḥ sarveṣāṃ siddhim ākhyāti karmaṇāṃ ||

siddhim ākhyāti sarvaiś ca guṇair yukto bhiṣagvaraḥ ||

iti (miśrakādhikāraḥ)|| (fol.150v1-5)

Colophon

|| iti śrīvīrasiṃhadevaviracite vīrasiṃhāvaloke graṃthe jyoºº Kaºº Vaiºº uktaprayogo miśrakādhikāraḥ || || saṃpūrṇa(!) || samāptaṃ ||

samarpitaś cāyaṃ graṃthaḥ ||

abde naṃdahutāśavāridhiniśānāthā 1439///nvite

śrīmadvikramabhūpateś ca vibhave māse nabhasye site ||

pakṣe viṣṇudine gurau sa haribhe śrīsiṃho ʼbhyadhād

graṃtho lokahitāya pūrvamunibhir nirdiṣṭayogaiḥ śubhaiḥ || 1 ||

daivajñadharmaśāstrajñavaidyakajñaparīkṣitaṃ ||

pustakaṃ vīrasiṃhākhyaviśvarūpo ʼlikhat sudhīḥ ||

na śreṣṭhastaranīprabhāvajanito vaṃśaḥ samālakṣate

rāmādyāḥ pṛthivīśvarāḥ samabhavan yatra pratīponnatāḥ ||

no vā yatra yudhiṣṭhiraprabhṛtayo bhūpāḥ babhūvus tataḥ

sṛṣṭas tomaravaṃśa eṣa vidhinā satkarmasaṃsevinā || 3 ||

tatrābhat(!) kalaśasiṃha iti prasiddhaḥ sarvāgamacaraṇasevitadevasiddhaḥ ||

tasmā/// (fol.150v5-11)

Microfilm Details

Reel No. B 161/13

Date of Filming 19-12-071

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks The 42 folio is twice filmed

Catalogued by SG

Date 28-08-2003

Bibliography