B 161-6 Vaidyakasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 161/6
Title: Vaidyakasaṅgraha
Dimensions: 21 x 8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 8/909
Remarks:


Reel No. B 161-6 Inventory No. 84203

Title Vaidyakasaṃgraha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State Incomplete and undamaged

Size 21.0 x 8.0 cm

Folios 24

Lines per Folio 8

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 8-909

Manuscript Features

Fols. are in disorder.

Excerpts

Beginning

///saha śarkkarā |

madhunā cūrṇṇalehoyaṃ vātajvara(!) nihanty api ||

lavaṃga (!) dhānyakaṃ kuṣṭaṃ majājī sama cūrṇayet |

uṣṇodakena pātavyaṃ vātajvaraharaṃ paraṃ ||

śāli vā pippalī drākṣā śatapuṣpāhareṇubhiḥ |

amṛtāṃ sumatīdrākṣā vodyālakasamanvita(!) |

rāsnāmadhuke mṛdvīkā, kāśmalī śālmalī balā |

trāyamānā samṛdvīkā śrīparṇī śāli vāmṛtā |

(x.13:1-4)

End

ādhivyādhiharaṃ kṣayaṃ kṣayakaraṃ juṣṭāpahaṃ bṛṃhaṇaṃ,

strīṇāṃ tokhakaraṃ(!) sukhaṃ dyutikaraṃ śukrāgnivṛddhipradaṃ |

śūlaṃ śvāsavalāśakāsanilayaṃ pradhvaṃsinaṃ(!) prāṇināṃ,

brute(!) brahmasuto mahendrapurataḥ kāmeśvaro modakaṃ ||

|| kāmeśvaro modakaḥ ||

guḍucy apāmārggaviḍiṅgaśaṃkhinī,

vacābhayāśuṇṭhī śatāvarī samā |

ghṛtena līḍhā prakaroti/// (x.12b:6-8)

Microfilm Details

Reel No. B 161/6

Date of Filming 17-12-071

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 19-09-2003

Bibliography