B 162-2 Vīrasiṃhāvaloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/2
Title: Vīrasiṃhāvaloka
Dimensions: 24 x 11.5 cm x 237 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1824
Acc No.: NAK 5/3146
Remarks: b Vīrasiṃhadeva; + B 161/13

Reel No. B 162/2

Inventory No. 87351

Title Vῑrasiṃhāvaloka

Remarks

Author Vīrasiṃha

Subject Āyurveda

Language Sanskrit

Text Features This text explains aboutvarious dieses like vāta, pitta, jvara, atisāra, pāṃḍu, kāmalā, āmavāta and medicines of it.

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.5cm

Binding Hole none

Folios 237

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the marginal title vira.

Date of Copying saṃvat 1836 (1824?)

Place of Copying Ujjain

Place of Deposit NAK

Accession No. 5/3146

Manuscript Features

Worm damage on the margin.

Excerpts

Beginning

|| śrīvaradamūrttaye namaḥ || śrīgaṇeśāya namaḥ ||

yac cakṣur bhuvanasya divyam amalaṃ dhāmaśrutīnāṃ paraṃ
yad brahmaikaniketanaṃ ca payasāṃ bījaṃ yad ekaṃ satāṃ ||
satreṣv agnihutasya vedaviditaṃ sthānaṃ ca yat sarvadā
tad vaḥ | pātu sanātanaṃ harimahas tatvaprabodhodayaṃ | 1 |

daivajñāgamadharmaśāstranigamāyurvedadugdhodadhi
nāmathya(!) sphuradātmabuddhigiriṇā viśvopakārojjvalaṃ ||
ālokyāmṛtam ātanoti vibudhair āsevyam atyadbhutaṃ
śrīmaṃtomaradevavarmmatanayaḥ | śrīvīrasiṃho nṛpaḥ || 2 ||

iha khalu puruṣārthacatuṣṭayāya dhīmatāṃ pravṛttiḥ || tatrādyo dharmaḥ | (fol. 1v1–7)

End

jñātavyaṃ ku .. vād ūrddhvaṃ prasthādiṣv iti mānataḥ
dvirguṇyaṃ na tulāmānaṃm iti mānavido viduḥ |
droṇī droṇāḍhakaḥ prastha kuḍavaś ca palaṃ picuḥ |
śāṇako māṣakaś caiva yathāpūrvaṃ caturguṇaṃ |
samyak prayoga sarveṣāṃ siddhim ākhyāti karmaṇāṃ ||
siddhim ākhyāti sarvaiś ca guṇaur(!) yukto bhiṣag varaḥ || (fol. 237r10–v2)

Colophon

iti śrītomaravaṃśāva[[ta]][ṃ]saripubhūtabhairavaśrīvīrasiṃhadevaviracite graṃthe vīrasiṃhāvaloke jyotiḥśāstrakarmavipākā⟨r⟩yurvedoktaprayogo miśrakādhyāyaḥ ||

na śreṣṭas taraṇiprabhāvajanito vaṃśaḥ samālikhyate
rāmādyāḥ pṛthvīśvarāḥ samabhavan yatra pratāponnatāḥ |
no vā yatra yudhiṣṭhiraprabhṛtayo bhūpā babhūvus
tataḥ sṛṣṭas tomaravaṃśa eṣa vidhinā satkarmasaṃsevinā || 1 ||

tatrābhavat kamalasiṃha iti prasiddhaḥ
sarvāgamācaraṇasevitadevasiddhaḥ |
tasmād abhūj jagati bhūpati devavarmā
vidyāvinodamatisādṛtapuṇyakarmā |

śrīdeva[[va]]rmmātmaja eṣa dhīra
svaśastrasaṃtāpitaśatru .. .. |
śrīvīrasiṃhaḥ kṣitipālasiṃhaḥ
śāstratrayād graṃtham idaṃ vyadhattaḥ ||

iti śrīvīrasiṃhāvalokasya graṃtho saṃpūrṇaṃ(!) ||
saṃva 1836 liṣataṃ(!) jatīṣu(!)sālacaṃdra ujaiṇanagaramadhye ||    || śrī || (fol. 237v2–12)

Microfilm Details

Reel No. B 162/2

Date of Filming 19-12-1971

Exposures 242

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-08-2003