B 162-4 Madana(pāla)vinoda(nighaṇṭu)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/4
Title: Madana[pāla]vinoda[nighaṇṭu]
Dimensions: 26.5 x 10 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/663
Remarks:


Reel No. B 162-4

Inventory No. 28331

Title Madanavinoda Nighaṇṭu

Remarks

Author Madanapāla

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10 cm

Binding Hole(s) none

Folios 103

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title nighaṃ.ha and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/663

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

bījaṃ śrutīnāṃ sudhanaṃ munīnāṃ
jīvaṃ jaḍānāṃ mahadādikānāṃ ||
āgneyam astraṃ bhavapātakānāṃ
kiṃcin maha śyāmalam āśrayāmi || 1 ||

lubdhā kapolamadhuvārimadhuvratālī
kuṃbhasthalīmadhuvibhūṣitalohitāṃgī ||
māṇikyamaulir iva rājati yasya maulau
⟪vighnāni vaḥ paridhunāti savighnarālaḥ⟫
[[vighnaṃ sa dhūnayatu vighnapatiḥ sadā naḥ ||]] || 2 ||

yo dhvāṃtasaṃtativiśālapayodhimadhyā
niskāśayaty aśaraṇaṃ bhuvanaṃ nimajja
datvā jagatrayahitaḥ svakaro valaṃbam
vāṃchāṃ sa vo dinakaraḥ saphalīkarotu || [3] || (fol. 1v1–5)

End

bhṛṣṭaṃ siddhaṃ paṭolasya patraṃ jīrṇajvarāpahaṃ ||
poloḍanapoloḍahalanamārarapālāyā guṇaḥ ||

tridoṣakopano sarvā pūtimāṃsaprakīrtitaḥ ||
dadhitakrāranālena māṃsan siddhaṃ rucipradaṃ ||
dhalitisva(ḍh)enamāraraṇahvalāyā guṇaḥ ||    ||

kaphapittaharaṃ māṃsaṃ dīpanaṃ krimināśanaṃ ||
rucyaṃ śreṣṭhakaraṃ māṃsaṃ ārdrakena prasādhitaṃ
polonamārarapālāyā guṇaḥ ||    ||

viṣṭaṃbharocano hṛdyo rājamāṣaprasādhinaḥ ||
grāhirucyo karaṃ māṃsaṃ balakṛt pittanāśanaṃ ||
paṇḍumārarapālāyā guṇaḥ ||    || (fol. 102r6–103v3)

Colophon

iti madanapālaviracite māṃsasūpakāra⟪va⟫vargas trayoviṃśatiḥ samāptaḥ (fol. 103v3)

Sub-colophon

iti śrīmadanapālaviracita-madanavinode nighaṃṭau (śama)yādivargaḥ prathamaḥ || 1 || (fol. 24r)
iti śrīmadanapālaviracite madanavinode nighaṃṭau śuṃṭhyādivargo dvitīyo dhyāyaḥ || 2 || (fol. 28v)
iti śrīmadanapālaviracite madanavinode nighaṃṭau karpūrādivargas tṛtīyaḥ || 3 || (fol. 37r)
iti śrīmadanapālaviracite madanavinodanāmni pūrṇāś citro yaṃ lalitapadaiḥ nighaṃṭhe dhātuvargaś caturthaḥ || 4 || (fol. 40v)
iti śrīmadanapālaviracite madanavinode nighaṃṭau vanaspativargaḥ paṃcamaḥ || [5] || (fol. 45v)
iti śrīmadanapālaviracite madanavinode nighaṃṭe phalavargaḥ ṣaṣṭhamaḥ || 6 || (fol. 52v)
iti śrīmadanapālaviracite madanavinode nighaṃṭe śākādivarggaḥ samāptaḥ || (fol. 58v)
iti madanapālaviracite madanavinode pānīyavarga ekādaśaḥ || 11 || (fol. 66r)
iti śrīmadanapālaviracite madanavinode dugdhavarga dvādaśaḥ || 12 || (fol. 69r)
iti śrīmadanapālaviracite madanavinode dadhivarga trayodaśaḥ || 13 || (fol. 72r)
iti śrīmadanapālaviracite madanavinode takravarga caturdaśaḥ || 14 || (fol. 73v)
iti śrīmadanapālaviracite madanavinode ghṛtavarga paṃcadaśaḥ || 15 || (fol. 76v)
iti śrīmadanapālaviracite madanavinode ikṣvādimadhuvarga ṣoḍaśaḥ || 16 || (fol. 80v)
iti śrīmadanapālaviracite madanavinode tailavarga saptadaśaḥ || 17 || (fol. 84r)
iti kāṃjikavarga aṣṭādaśaḥ || 18 || (fol. 84v)
iti śrīmadanapālaviracite madanavinode madyavarga unādiviṃśatiḥ || [19] || (fol. 89v)
iti madanapālaviracite madanavinode mūtravarga viṃśatiḥ || 20 || (fol. 90v)
iti śrīmadanapālaviracite madanavinode māṃsavarga ekaviṃśatitamaḥ || 21 || (fol. 98v)
iti madanapālaviracite madanavinode matsyavarga dvāviṃśatiḥ || 22 || (fol. 101v)

Microfilm Details

Reel No. B 162/4

Date of Filming 19-12-1971

Exposures 113

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some exposures are so blurred that the text is partly illegible on the film.

Catalogued by MD

Date 28-06-2013