B 162-5 Madana(pāla)vinoda(nighaṇṭu)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/5
Title: Madana[pāla]vinoda[nighaṇṭu]
Dimensions: 26.5 x 9 cm x 135 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/4008
Remarks:


Reel No. B 162/5

Inventory No. 28329

Title Madanavinoda Nighaṇṭu

Remarks

Author Madanapāla

Subject Āyurveda

Language Sanskrit

Text Features This text explains about identification and uses of herbs like indravāruṇI , indrayava, niṃva, cirāitā, kacanāra, kovidāra, mahāśatāvarī, punarnnavā, sahadevī, bhārgī vidārikaṃda, arkapuṣpī, droṇapuṣpa etc.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete and undamaged

Size 26.5 x 9.0 cm

Binding Hole one in the center-left

Folios 135

Lines per Folio 7

Foliation numerals in right margins of the verso

Place of Deposit NAK

Accession No. 5/4008

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇesāyaḥ || śrīdhanvantayye namaḥ ||    ||

bījaṃ śrutīnāṃ sudhanaṃ munīnāṃ jīvaṃ jaḍānāṃ mahadādikānāṃ ||
āgneyam astraṃ bhavapātakānāṃ kiṃcit mahaḥ śyāmalam āśrayāmi || 1 ||

lubdhvā(!) kapolamadhuvārimadhuvratālī
kuṃbhasthalī madhuvi〇bhuṣitalohitāṃgī ||
māṇikyamaulir iva rājati yasya maulau
vighnaṃ sa dhunayatu vighnapatiḥ 〇 sadā vaḥ || 2 ||

yo dhvāntasantataviśālapayodhimadhyān
niṣkāśayaty asaraṇaṃ bhavanaṃ nimajjat |
datvā jagattrayahitaḥ svakarāvalaṃbaṃ
vāṃchāṃ sa vo dinakaraḥ saphalī karotu || 3 || (fol. 1v1–6)

End

śubhu(!) harmm[y]atale ś⟨r⟩ayīta śayane pratyagrapuṣpāṃcite
vātaiś candanacarcita[+ + ta]nuḥ saṃsparśamānaḥ(!) sukhaiḥ |
vyāyāmaṃ pariśreṣamaithunaratiṃ madyaṃ tathoṣṇaṃ rasaṃ
nāgneyān paritas tyajen matimato vaidyasya vākye rataḥ ||
ṣaṭ ṛtuguṇāḥ ||    || (fol. 134v5–135r1)

Colophon

iti śrīmadanapālavilacite(!) madanavinodanāmni nighaṇṭau miśravargaḥ trayodaśamasarggaḥ || 13 || samāptaṃ|| śubhamḥ(!) ||    ||    ||    || ❁ || (fol. 135r1–2)

Sub-colophon

|| yo rāśāṃmukhatilakaḥ kaṭārabhallas tena śrīmadananṛpena nirmmitas tadgrantho bhūmadanāmni pūrsmavarggo(?) yaṃ lalitapadāṃ kṛtāṃ bhayādivarggaḥ prathamaḥ || 1 || (fol. 29r)

|| ❁ || iti śrīmadanapālaviraṃcite madanavinode nighaṇṭo divargnā(?) dvitīyo dhyāyaḥ || 2 || ❁ || (fol. 35r)

|| ○ || iti śrīmadanapālaviraṃcite madanavinode nirghaṃṭā karppūrādivarggas tṛtīyaḥ || 3 || ❁ || (fol. 46v)

||    || iti śrīmadanapālaviracite madanavinode nāmni purvvacitro yaṃ lalitapadeḥ suvarṇavarṇaḥ nighaṃṭa dhātuvarggaś caturtha || 4 || (fol. 51r)

|| ❁ || iti śrīmadanapālaviraṃcite madanavinode nighaṃṭo vanaspativarggaḥ pañcamaḥ || 5 || ❁ || (fol. 57v)

|| ❁ || iti śrīmadanapālaviraṃcite madanavinode nirghaṭau phalavarggaḥ ṣaṣṭhamaḥ || ❁ || 6 || ○ || (fol. 66r)

|| ○ || iti śrīmadanapālaviracite madanavinode nirghaṭo varggaḥ saptamaḥ samāptaḥ || 7 || ❁ || (fol. 74r)

|| ○ || iti ghṛtavargga ekādaśaḥ || 11 || ○ || (fol. 86r)

|| iti tailavargga dvādaśaḥ || 12 || ❁ || (fol. 88v)

|| iti madyavargga trayodaśaḥ || 13 || ○ || (fol. 92r)

|| kāñjikavarggaḥ ||    || ❁ || (fol. 92v)

|| iti śrīmadanapālaviracite madanavinode nirgharṭo dravyavarggāṣṭama || ❁ || 8 || (fol. 93v)

|| iti ikṣuvarggaḥ ||    || ❁ || (fol. 95v)

|| ○ || iti śrīmadanapālaviraṃcite madanavinode nirghaṃtau madhuvargga navamaḥ || 9 || ❁ || (fol. 97r)

|| ❁ || iti śrīmadanapāraviracite madanavinode nirghaṃṭau dhānyavargau nāma daśama || 10 || ❁ || (fol. 103v)

|| iti śrīmadananṛpena vinirmmite g[r]anthe madananāmni nighaṇṭau pūrṇo yaṃ kṛtānnavarggaḥ ekādaśaḥ ||    || 11 || (fol. 115v)

Microfilm Details

Reel No. B 162/5

Date of Filming 19-12-1971

Exposures 143

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 08-08-2003