B 162-7 Daśakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/7
Title: Daśakalpa
Dimensions: 25 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3977
Remarks:


Reel No. B 162/7

Inventory No. 16607

Title Daśakalpa

Remarks part of the Śivasaṃhitā?

Author

Subject Āyurveda

Language Sanskrit

Text Features This text explains about healthy tips and methods of various medicines.

Manuscript Details

Script Devanagari

Material Nepalese paper

State complete and undamaged

Size 25.0 x 11.0 cm

Binding Hole none

Folios 28 + 1 = 29

Lines per Folio 9

Foliation figures in the upper left-hand margin under da.ka. and the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/3977

Manuscript Features

There are two folios with the number "28".
The first one is actually a double of folio no. 2.
The second one is the true fol. 28, which is the last folio of the manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha paṃcāṃganimbakalpa[ḥ] ||

puṣpakāle tu saṃgṛhya phalakole(!) phalāni ca |
saṃgṛhya ca prayatnena mūlaṃ patraṃ tvaca[s] tathā || 1 ||

chāyā śuṣkaṃ tataś cūrṇaṃ bhāvayet khadirā[m]bunā ||
citrako pi viḍaṃgāni vyādhimātrakasaṃkataḥ || 2 ||

bhallātaka-harītakyā dhātrī gokṣīrasamyutaḥ ||
kāsamarddakabījāni pippalyo maricāni ca || 3 || (fol. 1v1–4)

Ending

atha tasya koṭharai toyaṃ gṛhyaṃ na dṛśyate ca hi ||
ālaṃṭuke tataḥ sthāpya bhūmisthaṃ ca varāṃgane ||
palam ekaṃ pradātavyaṃ yena śoka na jāyate ||
tenodakena deveśi harītakī bhāvayeti ca ||
chatamadhunā samāyuktaṃ bhakṣayed yatha rocate ||
ṣaṇmāsasya prayogeṇa kṣīrāśī kṣīrabhojana ||
sarvabaṃdhavinirmukta | valīpalitavarjitaḥ ||
akṣayaṃ jāyate śukraḥ kāmayet strī(fol. 28r)śate tataḥ ||
tvacā tasya ca saṃgṛhya sūkṣmacūrṇaṃ tu kārayet ||
śālitaṃḍulasaṃmiśra dvitīyāṃśena peṣayet ||
ghṛtena pūpakaṃ pācya saindhavena samanvitaṃ ||
praharaiko na pratyakṣa yat siddhyo bhavati |
iti phalakalpaḥ ||    || (fol. 27v7–28r2)

Colophon

iti śrīśivasaṃhitāyāṃ śivenoktaṃ daśakalpaḥ samāptaḥ ||
bhavyam bhūyāt sa[r]vadā || (fol. 28r2–3)

Excepts

atha tṛṇajyotikalpaḥ || (fol. 2r1)
atha svetārkakalpaḥ || (fol. 2r8–v1)
atha śuṃṭhīkalpaḥ || (fol. 2v8)
atha pāṭhākalpaḥ || (fol. 3r4)
atha jyotiṣmatīkalpaḥ || (fol. 3r8)
ity uḍḍīśatantre haragaurīsaṃvāde jyotiṣmatīkalpaḥ samāptaḥ || (fol. 5r6–7)
atha sahadevīkalpaḥ || (fol. 7v4)
iti sahadevīkalpaḥ || atha brahmadaṃḍīkalpaḥ || (fol. 7v9–8r1)
iti brahmadaṃḍīkalpaḥ ||    || atha lāṃgalīkalpaḥ || (fol. 8v3)
puruṣāṇḍakalpaḥ || (fol. 9r6)
atha uṣṇodakakalpaḥ || (fol. 9v)
iti tāmravarṇakalpaḥ || atha karahāṭapuragiricarakalpam || (fol. 10v)
iti karahāṭakuragiricarakalpa || (fol. 12v)
iti jyotiṣmatīkalpaḥ || atha devadālīkalpaḥ || (fol. 14v)
iti śvetadevadālīkalpaḥ ||    || atha pītadevadālīkalpaḥ || (fol. 16v)
iti devadālīkalpaḥ ||    || atha kṣīrakaṃcukīkalpaḥ || (fol. 17v)
iti kṣīrakaṃcukīkalpaḥ || (fol. 17v)
iti somarājīkalpaḥ ||    || atha kaṭukuṃbīkalpaḥ || (fol. 18r)
iti kaṭukumbīkalpaḥ || atha rudaṃtīkalpaḥ || (fol. 19r)
iti rudaṃtīkalpaḥ || atha kākajaṃghākalpaḥ || (fol. 20r)
iti kākajaṃghākalpaḥ || atha indravāruṇīkalpaḥ || (fol. 20r–v)
iti abhrakakalpa || atha tmalakakalpaḥ || (fol. 22r–v)
iti tmalakakalpaḥ ||    || atha dhantūrakalpaḥ || (fol. 24r)
iti kṛṣṇadhantūrakalpaḥ ||    || atha śvetagirikarṇikākalpaḥ || (fol. 24v)
iti svetagirikarṇikākalpaḥ ||    || atha mayūraśikhākalpaḥ || (fol. 25r)
iti mayūraśikhākalpaḥ ||    || athāśvagaṃdharakalpaḥ || (fol. 25v)
iti suśa .. kalpa ||    || atha śvetagaṃjākalpaḥ || (fol. 26r) pāṭhākalpaḥ || (fol. 26v)
iti pāṭhākalpaḥ || atha śrīvṛkṣakalpaḥ || (fol. 27r)
iti śrīphalakalpaḥ ||    || atha śālmalīkalpalīkalpaḥ || (fol. 27r)

Microfilm Details

Reel No. B 162/7

Date of Filming 19-12-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-07-2003