B 162-8 Nighaṇṭudarpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/8
Title: Nighaṇṭudarpaṇa
Dimensions: 31 x 16 cm x 320 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1531
Remarks:


Reel No. B 162/8

Inventory No. 47436

Title Nighaṇṭudarpaṇa OR Nirghaṇṭudarpaṇa

Remarks

Author Viśvanātha

Subject Āyurveda

Language Sanskrit

Text Features This text explains about name, synonyms and uses of various elements as medicine and also pointing to manage for good health.

Manuscript Details

Script Devanagari

Material Nepalese paper

State complete and undamaged

Size 31 x 16 cm

Binding Hole none

Folios 250

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title nirghaṇṭu. and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 4/1531

Manuscript Features

On the front page:

devātidevakaruṇāmayaviśvarūpaṃ saṃkhyātiriktadyutibuddhasirobhirājaṃ |
saṃsārasāgarani[[ma]]gnoddharaṃtaṃ taṃ naumy ahaṃ para[[ma]]kāruṇikaṃ subhaktyā || 1 ||

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    ||

natvā viśveśvaraṃ sāmbaṃ vāgīśaṃ ca guruṃ tathā ||
śiṣyāṇāṃ sukhabodhāya vakṣye nighaṇṭudarpaṇam || 1 ||

tathā ca dhanvaṃtariḥ ||

prayojanaṃ yasya tu yāva[[tā]] syāt tāvat sa gṛhṇāti yathāṃbupānāt
tathā nighaṇṭvambunidher anaṃtād gṛhṇāmy ahaṃ kiṃcid ihaikadeśaṃ ||

kirātagopādhipatāpasādyāḥ vanecarās tatkuśalās tathānye
vidaṃti nānāvidhabheṣajānī(!) pramāṇavarṇākṛtināmajāti(!) ||

tebhyaḥ sakāśād upalabhya vaidyaḥ paścāt svaśāstreṇa vimṛśya buddhyā ||
vikalpaye[d] dravyarasaprabhāva⟨ḥ⟩vipā[[ka]]vīryāṇi tathā prayogāt || (fol. 1v1–6)

Ending

mūle niṣikto hi yathā drumaḥ syān nīla[c]chadaḥ komalapallavāgryaḥ ||
kāle bṛhatpuṣpaphalapradaś ca tathā naraḥ syād anuvāsanena || 5 ||

tvagdoṣā graṃthayaḥ śothā rogyaḥ(!) śoṇitasaṃbhavāḥ ||
raktamokṣaṇaśīlānāṃ na bhavaṃti kadācana || 6 ||

iti dinacaryā-rātricaryā sampūrṇam ||    ||

nirghaṇṭudarpaṇe nāma nātisaṃkṣiptavistaraṃ ||
śiṣyāṇāṃ sukhabodhāya viśvanāthasya saṃgrahaḥ ||    || (fol. 250r11–250v3)

Colophon

iti śrīviśvanāthakṛta-nirghaṇṭudarpaṇe dravyasya nāma-rasa-guṇa-vipāka-śakti-prabhavādipūrvaka-ṛtucaryā-dinacaryā-rātricaryādi samāptam ||    ||
samāpto yaṃ nirghaṇṭudarpaṇam || ❁ || śubham ||    || 6200 (fol. 250v3–5)

Sub-colophon

iti śrīnirghaṇṭudarpane haritakyādivarga[ḥ] prathamaḥ || (fol. 31v)
iti nirghaṇṭudarpaṇe karpūrādivargo dvitīyaḥ || 2 || (fol. 46r)
iti śrīnirghaṇṭudarpaṇe guḍūcyādivargas tṛtīyaḥ || 3 || (fol. 78v)
iti śrīnirghaṇṭudarpaṇe puṣpavarga[ś] caturthaḥ || 4 || (fol. 86r)
iti śrīnirghaṇṭudarpaṇe vaṭādivarga[ḥ] paṃcamaḥ || 5 || (fol. 95r)
iti śrīnirghaṇṭudarpaṇe phalavargaḥ ṣaṣṭhamaḥ || 6 || (fol. 109v)
iti śrīnirghaṇṭudarpaṇe dhātūpadhātūrasoparasaratnoparatnaviṣopaviṣavargaḥ saptamaḥ || 7 || (fol. 130r)
iti śrīnirghaṇṭudarpaṇe dhānyavargo 'ṣṭamaḥ || 8 || (fol. 138r)
iti śrīnirghaṇṭudarpaṇe śākavargo navamaḥ || 9 || (fol. 154v)
iti nirghaṇṭu° māṃsavargo daśamaḥ || (fol. 170r)
iti śrīnirghaṇṭudarpaṇe kṛtānnavargaś caikādaśaḥ || 11 || (fol. 192v)
iti śrīnirghaṇṭudarpaṇe pānīyavargo dvādaśaḥ || 12 || (fol. 200r)
iti nirghaṇṭudarpaṇe kṣīravarga[s] trayodaśaḥ || 13 || (fol. 202v)
iti śrīnirghaṇṭudarpaṇe dadhivarga[ś] caturdaśaḥ || 14 || (fol. 204r)
iti śrīnirghaṇṭudarpaṇe takravarga[ḥ] paṃcadaśaḥ || 15 || (fol. 205r)
iti śrīnirghaṇṭudarpaṇe navanītavargaḥ ṣoḍaśaḥ || 16 || (fol. 205v)
iti śrīnirghaṇṭudarpaṇe ghṛtavargo(!) saptadaśaḥ || 17 || (fol. 207v)
iti śrīnirghaṇṭudarpaṇe mūtravargo ṣṭādaśaḥ || 18 || (fol. 208v)
iti nirghaṇṭudarpaṇe tailavargonaviṃśaḥ || 19 || (fol. 210v)
iti śrīnirghaṇṭudarpaṇe medāmajjāvargo viṃśatitamaḥ || 20 || (fol. 211r)
iti śrīnirghaṇṭudarpane saṃdhānavargar ekaviṃśatitamaḥ || 21 || (fol. 215r)
iti śrīnirghaṇṭudarpaṇe madhuvargo dvāviṃśaḥ || 22 || (fol. 217r)
iti śrīnirghaṇṭudarpaṇe ikṣuvargas trayoviṃśatitamaḥ || 23 || (fol. 219v)
iti śrīnirghaṇṭudarpaṇe anekārthavargo(!) caturviṃśatitamaḥ || 24 || (fol. 222v)

Microfilm Details

Reel No. B 162/8

Date of Filming 19-12-1971

Exposures 263

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 01-08-2003