B 163-11 Bheṣajāvaloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 163/11
Title: Bheṣajāvaloka
Dimensions: 23 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3116
Remarks:


Reel No. B 163-11 Inventory No. 11189

Reel No.: B 163/11

Title Bheṣajāvaloka

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 23.0 x 10.0 cm

Folios 28

Lines per Folio 7-8

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3116

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kṛtaṃ rogājanaṃ pūrvaiḥ pratyaṃjanam atha kriye ||

bahukalpair ba(2)huguṇai (!) sampannair yogyabheṣajaiḥ || 1 ||

brahmadakṣāśvirudrendracaṃdrārkānilāna(3)lāḥ ||

ṛṣayaḥ svauṣadhī grāmā bhūtasaṃghāś ca pāṃtu te || 2 ||

rasāyanam a(4)varṣīṇāṃ devānām amṛtaṃ yathā ||

sudhevottamanāgānāṃ bhaiṣajyam idam a(5)stu te || 3 || (fol. 1v1–5)

End

mūtrakṛcchre sadā cāsya kāryāvātaharikriyā ||

lehyaṃ śukravivaṃ(7)dhothe śilā jatu samākṣitaṃ || 73 ||

vṛṣṭyair vihīnadhānāś ca vidheyā pramado(8)ttamāḥ ||

sarvaṃ tridoṣaprabhaveṣu vāyosthānānupūrvyā (!) prasamīkṣakāryaṃ ||

tribhyo (28r1) dhike prāgvamanaṃ ⟪ca⟫ kaphaṃ syāt

pitte virekaḥ pavane tu varittaḥ || 74 ||     || (fol. 27v6–28r1)

Sub-colophon

iti kṛcchra(2)bheṣajāvalokaḥ ||     ||

pibet śilājatuḥ (!) kvāthe gaṇe vītarādike ||

rasaṃ durā(3)labhāyā vā keṣāyāṃ vāsakasya vā ||     || (fol. 28r1–3)

Colophon

iti mutraghātabheṣajāvalokaḥ ||     || (fol. 28r3)

Microfilm Details

Reel No. B 163/11

Date of Filming 21-12-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 23v–24r

Catalogued by

Date 14-02-2007

Bibliography