B 164-19 Nāḍīparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/19
Title: Nāḍīparīkṣā
Dimensions: 21.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1848
Remarks:


Reel No. B 164-19 Inventory No. 45013

Title Nāḍīparīkṣā

Subject Āyurveda

Language Sanskrit

Text Features explains what kind of symptom of various illnesses occurs on pulse, body and urine.

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 21.5 x 11.5 cm

Folios 7

Lines per Folio 13

Foliation figures and marginal title: nā. Pa.and guru in the upper left-hand and lower right-hand margin of the verso,

Date of Copying ŚS1800

Place of Deposit NAK

Accession No. 4/1848

Manuscript Features

Excerpts

Beginning

…tāsāṃ ca sūkṣma śuṣirāṇI śa ⟪‥‥‥‥‥‥‥⟫ |

vinisaptatva kṛśaniyairasakṛdannarasaṃ vasadbhiḥ ||

āpyāyate vapuridaṃ hi nṛṇāṃ-m amīṣām

ambhaḥ stravadbhir iva siṃdhuśataiḥ samudraḥ || 9 ||

āpādataḥ prabhṛti gātrama śeṣamāsā

mā mustakādapi ca nābhipurasthitena ||

etan mṛdaga(!) iva carmacayena baddhaṃ

kāyaṃ nṛṇām iha śirā śatasaptakena || 10 || (fol.2r1–4)

«Ending:»

tarpayentyasṛjaṃ dehe vyāghātair gatibhedataḥ ||

caṃcalā teja puñjā ca durbalā kṣīṇadā dhīrā. || 35 ||

rakto hye śīghragā nāḍī jvara caṃcalā[[nā]]gati ||

jvarāraṃbhe tathā vāte tejapuñja (!) gatiṃ śirāḥ ||

durble jvararoge ca atisāre pravāhike ||

durbalā kṣīṇadā nāḍī pravalā prāṇaghātikā || 37 ||

bahukālagatā rogā sā nāḍī dhīra gāminī || 138 || (fol.8v3–6)

Colophon

iti nāḍyutpatti nāḍīsthāna svarupa karmākṛti sthūlanāḍī saṃkhyā rogādi parijñāna sādhyāsādhyalakṣaṇa mṛtyudinādi nirupaṇayāvadravyabhakṣaṇādijanya yadrūpagati tallakṣaṇādī(!) nāḍījñānaṃ samāptam śubham || 1800 sake māse 1 pakṣe2 tithau 2 vāre 3 likhitaṃ || (fol.8r6–9)

Microfilm Details

Reel No. B 164/19

Date of Filming 21-12-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-07-2003

Bibliography