B 165-13 Kāśyapasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 165/13
Title: Kāśyapasaṃhitā
Dimensions: 21 x 17 cm x 90 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/5781
Remarks:

Reel No. B 165/13

Inventory No. 30829

Title Kāśyapasaṃhitā

Remarks Pūrvārdha

Author

Subject Āyurveda

Language Sanskrit

Text Features about various methods to make medicines and to cure disorder of the 3 humours of the body.

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.0 x 17.0 cm

Binding Hole

Folios 90 (180 pages)

Lines per Folio 14

Foliation

Place of Deposit NAK

Accession No. 5/7581

Manuscript Features

on the exp. 1 is
kāśyapatantraḥ anārṣo ʼyaṃ graṃthaḥ vaidyayādavajī trikramajī ācārya holicaklākoṭa mumbai
index in 8 exposures (single foliation. 1–14)

Excerpts

Beginning

|| śrīḥ ||

śrīgaṇeśāya namaḥ ||

atha kāśyapasaṃhitā prārabhyate ||
kailāsaśilhare ramye pārvatī parameśvarau ||
anyonyasukhalīlāyām ekānte sukha goṣṭhiṣu ||
pārvatī patim ālokya kṛtāñjalir abhāṣataḥ ||
deveśa jagad ādhāra sarvabhūtamayātmaka |
mama prāṇeśa nāthārya sarvaloka jagadguro ||
bhūtaṃ bhaviṣyat karmāṇi tvayādhīnaṃ ca sarvāśaḥ |
tava prasādāc-chāṣtrārthaṃ vedasāraṃ śrutaṃ mayā ||
kvacid gopyaṃ mamākāṃkṣā śrotumic-chāmi śaṃkara ||
karāmalakasaṃkāśaṃ sarvalokopakārakam || (page 1:1–12)

Ending

bālarogasya –
sarvāṅgaṃ mūrddhnikakṣe dve śoṇi dve pādabāhukam ||
piṭakaṃ darduraṃ kaṇḍū timiraṃ krami(!)saṃkulam ||
pūyaṃ raktaṃ śravati ca vedanaṃ śuṣka maṅgajam ||
vidāhaṃ śoṣamatyantaṃ bālakaṃ piccha picchalām ||
ete guṇavikārāś ca paityarūpaṃ samudbhavam ||
tat paityanāli nāśārthaṃ rālādi lehyakaṃ sadā ||
māsaṃ māsatrayaṃ nityaṃ bālapaityavināsanam ||
aśvagandhighṛtaṃ seved vila(!)ṃgādighṛtaṃ tathā ||
vākucīghṛtavikhyātaṃ bālakaṃ picchilaṃ haret || (page 179:5–14)

Colophon

iti śrīpārvatīparameśvarasaṃvāde kāśyapasaṃhitāyāṃ pūrvārddham samāptam || (page 180:1–3)

Microfilm Details

Reel No. B 165/13

Date of Filming 21-12-1971

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 16-07-2003