B 169/17=A 1276/4 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 169/17
Title: Mādhavanidāna
Dimensions: 25 x 7.5 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 2/352
Remarks: b Mādhavakara; A 1276/4


Reel No. B 169/17 = A 1276/4

Inventory No. 28399

Title Mādhavanidāna

Remarks

Author Mādhavakara

Subject Āyurveda

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25 x 7.5 cm

Binding Hole(s)

Folios 59

Lines per Page 10

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2-352

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namaḥ śivāya ||

praṇamya jagad utpatti, sthitisaṃhārakāraṇaṃ | svarggāpavarggayorddhāraṃ trailokyaśaraṇaṃ śivaṃ || (2) nānāmunīnāṃ vacanair idāni samāṃsataṃ sadbhiṣajāṃ niyogāt | sopadravāriṣṭanidānaliṅgo nibaḍhyate roga(3)viniścayo yaṃ || nānātantravihīnānāṃ, bhi〇ṣajām alpamedhasāṃ | sukhaṃ vijñātumātaṅkam ayam eva bhaviṣya(4)ti || (fol. 1v1-4)


«End»

jīrṇṇe viṣaghnauṣadhibhir hata(9) vā dāvāgni vātatapasoṣitaṃ vā | svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaitiḥ ||

thatheṃ ṅanaṅāva dū(10)ṣi viṣa dhāya || ||

vīryyālpabhāvānna nipātaye kiṃ kaphānvitaṃ varṣagaṇānubaṃdhiḥ | tenādito bhinnapurīṣa varṇṇo vi (fol. 95v8-10)

«Colophon»

Microfilm Details

Reel No. B 169/17

Date of Filming 28-12-1971

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks = A 1276/4

Catalogued by KT/RS

Date 16-11-2012

Bibliography