B 17-11 Gāthāsaptaśatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/11
Title: Gāthāsaptaśatī
Dimensions: 34.5 x 5.5 cm x 54 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date: LS 399
Acc No.: NAK 5/860
Remarks:


Reel No. B 17-11

Title: Saptaśatī

Subject: Kāvya

Language: Prakrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State:

Size: 34.5 x 5.5 cm

Binding Hole: 1, in the centre

Folios: 54

Lines per Folio: 4

Foliation: figures in the left margin of the verso

Scribe: Govindaśarmman

Date of Copying: Lakṣmaṇa Saṃvat 399 (~1518 CE)

Place of Deposit: NAK

Accession No.: 5-860

Manuscript Features

Many folios contain notes made by a second hand, including corrections, comments and variants.

At the end one folio of another Saptaśatī manuscript with the number 54 is found, which begins: malli ṇa lajjasi ṇaccasi and ends: saṃbhamavisaṃṭhūlāṇaṃ, as well as two other prakīrṇapattre.


Excerpts

Beginning

oṃ namaḥ śivāya ||

pasuvaïṇo<ref>in the margin: paśavo devāḥ pramathāḥ</ref> rosāruṇapaḍimāsaṅkantagorimuhaandam |
gahiagghapaṅkaaṃ mia<ref>in the margin: vi</ref> saṃjhāsalilaṃjaliṃ ṇamaha || 1 ||

amaaṃ(!) pāuakavvaṃ paḍhiu(ṃ) souñ ca je ṇa āṇanti |
k[[ā]]massa<ref>in the margin: (vā)rttā kurvvanti kathan na lajjante</ref> tattatattiṃ<ref>in the margin: .......... (illegible)</ref> kuṇanti<ref>in the margin: °ntiṃ (this might refer to tattatattiṃ, though the annotation mark is placed abough the ku)</ref> te kaha ṇa lajjanti ||<ref>in the margin: upāyaṃ vinā upeyaṃ labdhu(ṃ) kā upahāsyā iti bhāvaḥ</ref>

satta saāñi(!) kaïvacchaleṇa koḍīa majhjhaāraṃmi<ref>in the margin: majjhaāraśabdo madhyavācakaḥ ⟪..⟫daśī(?)</ref> |
hāleṇa viraïāiṃ sālaṅkārāṇa gāhāṇaṃ ||

ua ṇiccalaṇipphandā visiṇīvattammi rehaï valāā ||
ṇimmalamaragaabhāaṇapariṭṭhiā saṃkhasutti vva ||

tāva ccia raïsamae mahilāṇaṃ vibbhamā virāanti |
jāva ṇa kuvalaadalasacchahāi maüḍanti ṇaaṇāiṃ || (fol. 1v1-4)

<references/>


«Excerpt:»

daïaraggahalulio dhammillo sīhugandhiaṃ vaaṇaṃ |
maaṇammi ettiañ cia pasāhaṇaṃ haraï taruṇīa(!) || <ref>comment: katham analaṃkṛtāṃ bahu manyasa iti vadantaṃ sahacaraṃ kaś cid vidagdhaḥ prāha</ref>

gāmataruṇīu hiaaṃ haranti ccheāṇa thaṇahariṇṇāu(!) |
maaṇe kusumbharāillakañcuābharaṇamettāo || <ref>comment: kusumbhopetyā(!) navaraṅgakañcukadhāraṇāt grāmyā api spṛhaṇīyā bhavantīti vasantaṃ stuvan kaś cid āha</ref> (fol. 43r1-2)

<references/>


End

jaṃ asaraṇo vva ḍaḍhḍho(!) gāmo sāhīṇavahujuāko vi |
sambhamavisaṃṭhulāṇaṃ duccariaṃ taṃ tuha thaṇāṇā ||

so vi juā māṇahaṇo tumaṃ pi māṇassa asahaṇā putti |
mattacchaleṇa gamm⟪ā⟫aï<ref>there is a cancellation mark above the ï, which is possibly meant to cancel the right line of the akṣara. In that case the remaining part would resemble an u.</ref> surāi uvariṃ pusasu hatthaṃ ||

eso kaïṇāmaṅkiagāhāgahiratthacittarasahāo | <ref>Weber reads in pāda b: °paḍivaddhavaḍḍhiāmoo.</ref>
sattasao(!) vi samatto sālāhaṇaviraïo koso || (fol. 54v3-5)

<references/>


Colophon

navanavatihutāśaiś cihnite lakṣmaṇābde
gatavati giridāyāṃ gauḍamadhyāśvinasya (?) |
iha timiradaśamyām eva govindaśarmmā
vyalikhad idam aśeṣaṃ pustakaṃ sa[[pta]]śatyāḥ ||

śubham astu || (fol. 54v5)

Microfilm Details

Reel No. B 17/11

Date of Filming: 04-09-2011

Exposures:

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks:

Catalogued by AM

Date: 21-07-2011

Bibliography: Das Saptaśatakam des Hāla. Albrecht Weber (ed.). Leipzig 1881.