B 17-20 Vāsavadattā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/20
Title: Vāsavadattā
Dimensions: 36.5 x 5 cm x 94 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date: LS 355
Acc No.: NAK 1/447
Remarks:


Reel No. B 17-20

Inventory No. 85558

Title Tattvadīpinī

Remarks commentary on the Vāsavadattā of Subandhu

Author Jagaddhara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State slightly damaged, almost complete

Size 36.5 x 5.0 cm

Binding Hole 1, in the middle

Folios 94

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Jīveśvaraśarman et al.

Date of Copying LS 355 (~1474 CE)

Place of Copying (Hari)harapura

Place of Deposit NAK

Accession No. 1-447

Manuscript Features

Missing folios: 31, 79. The last folio is damaged in the margins. Some folios have been written by a second scribe, as it is also described in the colophon.


Excerpts

Beginning

oṃ namo govindāya ||

hare tauta(!) vaikuṇṭhatākāmyasiddhau
hare tāta kāmapraṇāśo sti buddhau |
atas tau vihāra(!) tvadiyāṅghrimīle
tvayā tena heramba nodā///

natvā gurūn guṇagurūn avalokya ṭīkā(!)
viśvādikoṣanivahān suvicārya buddhyā |
śrīmān jagaddhara imāṃ vitanoti ṭīkāṃ
gūḍhārthabodhanipuṇāṃ bhavatādivi///

iha khalu niḥpra(tyū)ham īhitasiddhyartham atyartham a(rthī) kavikulaku(muda)+++ bandhur vvāgadhidevatākīrttanarūpaṃ maṅgalam ādau nibadhnāti , karava++++++/// rasvatī vāgadhidevatā jayati , utkarṣeṇa varddhatāṃ kīdṛśī devī devanaṃ devaḥ , divu krīḍādau bhāve (ṣya)ñ ca , tadyogādarśa ādya ca tatau gaurādi../// tena kāntimatīty arthaḥ , sā kā yatprasādayato(!) yasyā [[a]]rthagrahāt kavayaḥ kāvyakarttāraḥ akhilaṃ samastaṃ bhuvanatalaṃ bhuvanaṃ karabadarasadṛśaṃ paśyanti samastabhuva/// °varttipadārthapratyākalamena(!) hastastita(!)badarīphalatulyaṃ bhuvanam avalokayantīty arthaḥ talaśabdaḥ svarūpavacanaḥ tathā cāmaraḥ svarūpānūrddhvayos talam iti | ata eva vacanaracanācāturyaṃ vāgadhidevatāsakāśād evārjyata iti tadīyastutirucitair iti bhāvaḥ | kīdṛśāḥ sūkṣmamatayaḥ kuśā(gra)buddhayaḥ atra bhagavatyā eva prasādo hetuḥ , yuktañ caitat kavayaḥ kin na paśyantīti vacanād ity eko rthaḥ | dvitīyas tu sarasvati(!) sā i(!) devī jayati jayayuktā bhavatu sā kā yasyāḥ prasādato 'rthakalpātaḥ(!) kavayo rājānaḥ akhilaṃ prahataṃ (snigdham)(?) iti yāvat , bhuvanatalaṃ bhūmīmaṇḍalaṃ avasa++ cakraprāntu(!)tulyaṃ pratāpātiśayāt paśyanti , upalambhate | kīdṛśaṃ karavat , kaṃro rājagrāhyo bhāgaḥ tadyuktaṃ | kīdṛśāḥ sūkṣmamatayaḥ sūkṣme paramītyā(!)///ṣāṃ te tathā , uktaṃ cedaṃ

upary upari buddhīnāṃ carantīśvarabuddhaya

iti vacanāt | atra sadāsevyacaraṇakamalayoḥ kamalayoḥ prasādena kavi(tvaṃ) vṛttam iti tadvat kīrttanam ucitam eveti bhāvaḥ | (1v1-2v2)


End

yenāpāṭhi kaṭhoragautamamataṃ vaiśeṣikaṃ khaṇḍanaṃ
yenāśrā(vi sakoṣa)kāvyanivahaṃ ta++++matam ||
chandolaṅkaraṇañ ca yena bharataṃ tat kāmaśāstraṃ śrutaṃ
tenānena jagaddhareṇa kṛtinā ṭīkā kṛteyaṃ mudā ||

nānākoṣavatī nitāntaca[[tu]]rā ramyārthasārārthin(ī)
nānālaṅkṛtisundarī rasavaśāśu++++vinī |
nirddoṣā kulajāṅganeva guṇinī ṭīkā same.. ..tas
tām enām anupālayanti kṛtinas tebhyo namaḥ sarvvadā || (fol. 97v6-98r2)


Colophon

iti mahāmahopādhyāyaśrījagaddharaviracitā tattvadīpinī vāsavadattāṭīkā samāptā || śrī ana(ṅg)++ (...)<ref name="ftn1">some stanza, partly illegible</ref> || śucau sitacaturddaśīsavitasūryavāre dvijo varaṃ haladharo likhan mathanasaṃyutaḥ pustakam ||

ādyaṃ śakalam atrā(yi) śrī(jīve)śvaraśarmmaṇā
patrāṇi pañcapañcāśa(l li)khyante sma manasvinā ||

patraṃ (śrī)dhanapatinā kiñ cit kiñ cit kva cit kva cit |
(svadā)(?)haripuragrāme likhitaṃ śuddhabuddhinā ||

mame+ yaḥ pragṛhṇāti pustakaṃ (caura)karmmaṇā |
catvāras tasya naśyanti netraṃ puttrā dhanaṃ śir⟪..⟫aḥ || śrīśrīśrīśrī || lasaṃ 355 āṣaḍhaśuklacaturddaśyāṃ varau hariharapuragrāme śrīhaladharaśarmmaṇā likhitaiṣā(tattva)+++ vāsavadattāṭīkā samāptā || oṃ namo dhirājajā++++++++++++++......++dharābhyām || oṃ namo gaṇeśāya || oṃ dakṣiṇāmūrttaye namaḥ || oṃ nīlasarasvatyai namaḥ || oṃ ...(styai) namaḥ | oṃ namo bha(gavate) || (fol. 98r2-6)

<references/>


Microfilm Details

Reel No. B 17/20

Date of Filming 05-09-1970

Exposures 102

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 27-06-2011