B 17-22 Haricarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/22
Title: Haricaritamahākāvya
Dimensions: 37.5 x 5.5 cm x 82 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1608
Remarks:

Reel No. B 17/22-B 18/1

Title: Haricarita

Author: Caturbhuja

Subject: Kāvya

Language: Sanskrit

Text Features Bhattacharya's edition is based on a transcript of a single palm-leaf Maithili manuscript found in Durbar library. That is likely to be identical with this one, as the lacunae indicated in the edition agree with those in this manuscript.

According to the author's colophon the text was composed in Śaka samvat 1415 (1493 AD).

Manuscript Details

Script: Maithili

Material: palm-leaf

State: damaged

Size: 37.5 x 5.5 cm

Binding Hole: 1, in the middle

Folios: 85

Lines per Folio: 6

Foliation: figures in the right margins of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 1-1608

Manuscript Features

Omitted folio numbers: 39, 77.

A couple of folios are damaged in the margins, particularly at the beginning and the end of the manuscript. Most of the leaves are slightly damaged by worms.

Excerpts

Beginning

oṃ namo gaṇeśāya ||

surasamūhasamīhitasiddhaye dharaṇidhāraṇagodvijavṛddhaye
yadukule vatatāra ya eṣa naḥ satatam astu mude madhusūdanaḥ || 1 || (fol. 1v1-2)

... ...

pūrvvam ahaṃ khalu sāgaratīre bho malaśītalasurabhisayīre(!)<ref >the edition reads °samīre</ref> |
ākalayann atijaladhivilāsaṃ parvvaṇi kaśyapasaṃyuta<ref>the edition reads °saṅgata</ref> āsaṃ || 25 ||

tatra samaya udayasthitasome jalanidhir ūrmmibhir atitaralo me |
aṅgam asiñcad amuñca tadānīm aham aśapaṃ rabhasād abhimānī || 26 ||

+++ntim upaihi pṛthivyāṃ nṛpatikalām amalāṃ bhaja divyāṃ |
tatrabhavantam iyan tava kāntā surasarid api nacirād abhigantā || 27 ||

sa samudapadyata bhuvi kuruvaṃśe śa++riti nṛpanivahataṃse(?) |
bhīṣma iti prathitaḥ sthiraśauryyas tasya sutas tv aparo dbhutavīryyaḥ || 28 ||

asya tu kānte iha divi yāte vyāsamunes tanayo+++++ |
prathamam ihābhidadhati dhṛtarāṣṭraṃ pāṇḍum aparam anvarā....<ref >damaged; looks like: anurāñjata - Bhattacharya emended to °rañjita°</ref> rāṣṭraṃ || 19 || (fol. 3r5-3v4) <references/>

Sub-Colophons

iti haricaritākhye navyasatkāvyamukhye
prasaradamṛtadhāre varṇṇite sāvatāre |
kṛtakaluṣanirāse tuṣṭabālāvi⟪ta⟫lāse
sakalasukavivarggaprītaye stv ādisarggaḥ || || (fol. 7v4-5)

iti [[hari]]caritākhye navyasatkāvyamukhye
prasaradamṛtadhāre varṇṇiteśāvatāre |
kṛtakaluṣanirāse tuṣṭabālāvilāse
jayati jagati geyaḥ sargga eṣa dvitīyaḥ || || (fol. 12v4-5)

... ... tṛtīyaḥ || || (fol. 18v2-3)

iti ... ... vyaramad atisadarthaḥ sargga iyañ caturthaḥ || || (fol. 23v1-2)

iti ... ... galitasakaladoṣaḥ pañcamaḥ sargga eṣaḥ || (fol. 28r5-28v1)

... ...

iti haricaritākhye navyasatkāvyamukhye
prasaradamṛtadhāre varṇṇiteśāvatāre |
kṛtakaluṣanirā(se) ..ṣṭabālāvilāse
tryadhikadaśavisarggaḥ(!) prāpta eṣo tra sarggaḥ || || (fol. 84v3-4)


End

grāmottamo sty amalamañjuguṇeka(!)puñjaḥ
śrīmān karañja iti vandyatamo varendryāṃ |
ya+ śrutismṛtipurāṇapadapravīṇāḥ
sacchāstrabhāvyanipuṇāḥ sma vasanti vip.āḥ ||

kīrṇṇaḥ prajāpatiguṇaiḥ paripūrṇṇakāmaḥ
śrīsvarṇṇarekha iti vi(pra)varo vatīrṇṇaiḥ |
taṃ grāmam agragaṇanīyaguṇaṃ samagraṃ
jagrāha śāsanavaraṃ nṛpadharmmapālāt || 3 ||

tadanvayakṣīrasamudracandro babhūva bhundūr iti bhūsurendraḥ |
āryyair ya ācāryyavaro bhiṣikta(ś co)ktaḥ surāṇāṃ guruṇāpi varggaṃ<ref>the edition reads cittam, which is cleary an emendation by the editor or the scribe of the transcript.</ref> || (fol. 84v4-85r2) <references/>

Colophon

... ... śaravidhumanubhiḥ śakasya varṣe parigaṇite tha nabhasya śuklapakṣe pratipadi śaśivāsare supūrṇṇaṃ haricaritāhvayanavyakāvyam etat || || (fol. 86v4)

| śrī || ....ācāryyacaturbhu⁅je⁆na racite granthe 'tra paurandare śrīgovindapadāravindayugalī saurasūribhrājite ++++.....rāṇi śaśabhṛtsaṃkhyaga++++īmānabhānukaro karon nipim(!) imām ānandamando++ || etc. (fol. 87v2-3)

Microfilm Details

Reel No. B 17/22-B 18/1

Date of Filming: 06-09-1970

Exposures: 100

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks: some exposures are unfocused; fols. 1-50 are found on B 17/22, 41-78 on B 18/1 (41-50 have been filmed twice)

Catalogued by AM

Date: 23-08-2011

Bibliography: Haricaritam of Caturbhuja. Edited by Sivaprasad Bhattacarya. Calcutta 1967.