B 17-4 Bhaṭṭikāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/4
Title: Bhaṭṭikāvya
Dimensions: 29.5 x 5.5 cm x 84 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/168
Remarks:


Reel No. B 17-4

Inventory No. 10712

Title Bhaṭṭikāvya

Remarks sargas 1 to 18.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 29.5 x 5.5 cm

Binding Hole 1, left of the centre

Folios 84

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 688 (~1568 CE)

Place of Deposit NAK

Accession No. 4-168

Manuscript Features

Text with commentary (in the margins). Fols. 47 to 58 are without commentary.

The writing is rubbed off in places, particularly in the beginning of the mansucript.

Part of the colophon is an additon by another hand, therefore the date of the manuscript is uncertain.


Excerpts

Beginning

oṃ namaḥ śrīrāmāya ||

abhūn nṛpo vibudhasakhaḥ parantapaḥ
śrutānvito daśaratha ity udāhṛtaḥ |
guṇair vvaraṃ bhuvanahitacchalena yaṃ
sanātanaḥ pitaram upāgamat svayaṃ || (fol. 1v1)

taṃ yāyajūkāḥ saha bhikṣumukhyais tapaḥkṛśāḥ śāntyudakuṃbhahastāḥ |
yāyāvarāḥ puṣpaphalena vānye prāṇarcur arccyā jagadarccanīyaṃ || <ref name="ftn1">commentary: taṃ rāmaṃ yājayūkā(!) atyarthaṃ yajanaśīlā(!) te tamovanasthitā(!) prāṇaccu(!) suṣṭhu pūjitavantaḥ , bhikṣumukhyaiḥ parivrājakaiḥ saha anye munayo yāyāvarā ekatra niyatā arccyā arccanārhā jagadbhi(!) arccanīyaṃ </ref>

vidyām athainaṃ vijayāṃ jayāñ ca rakṣogaṇaṃ kṣipnumavikṣitātmā |
ādhyāpipad(!) gādhisuto yathāvan nirghātayiṣyan yudhi yātudhānān || <ref name="ftn2">commentary: viśvāmitraḥ taṃ rāmaṃ jayāṃ vijayāṃ vidyāṃ yathāvidhi adhyāpipat paṭhitavān rakṣogaṇaṃ kṣipnuṃ hastī vidyāṃ yātudhānān mārayiṣyan</ref>

āyodhane sthāyukam astrajātam amogham abhyarṇṇamahāhavāya ||
dadau vadhāya kṣaṇadācarāṇāṃ tasmai muniḥ śreyasi jāgarūkaḥ || <ref name="ftn3">commentary: muni(!) tasmai rāmāya astrajātaṃ astrasamuhaṃ(!) dadau dattavān āyodhane sthāyukaṃ sthitikaraṇaśīlaṃ jayāvahatvāt amoghaṃ avyarthaṃ abhyarṇṇo nikāśa(!) mahā āhavo yasya rāmasya kṣaṇadācarāṇāṃ rākṣasānāṃ vadhāya śreyasi ka(lyāṇe) jāgarūka(!) sāvadhānaṃ </ref> (fol. 4v1-3)

<references/>


«Sub-Colophons»

iti śrībhaṭṭikāvye rāvaṇavadhe prakīrṇṇakāṇḍe śrīrāmasambhavaḥ prathamaḥ sarggaḥ || (fol. 3r4)

iti śrībhaṭṭikāvye rāvaṇavadhe prakīrṇṇakāṇḍe sītāvivāhe dvitīyaḥ sarggaḥ || 2 || (fol. 6v3-4)

... ...

iti bhaṭṭikāvye rāvaṇavadhe laṭvilasito nāmaḥ(!) paṃcamaya(!)paricchedaḥ kāvyasya vibhīṣaṇavilāpan nāmāṣṭādaśaḥ samagāt sarggaḥ || 18 || (fol. 78r2-3)


End

atha sama..da<ref name="ftn1">in the margin: saharṣa </ref>paurajanāvṛto
bharatapāṇidhṛtvojjvalacāmaraḥ |
gurujanadvijabandy<ref name="ftn2">in the margin: stutipāṭhaka</ref>abhinanditaḥ
praviśati sma puraṃ raghunandanaḥ<ref name="ftn3">in the margin: rāmaḥ puraṃ praviśati sma</ref> ||

pratividhāya(!) dhṛtiṃ<ref name="ftn4">in the margin: nirvvṛtiṃ kṛtvā</ref> parāṃ janānāṃ
yuvarājaṃ bharataṃ tato bhiṣicya |
jaghaṭe turagādhvareṇa yaṣṭuṃ
kṛtasaṃbhāravidhiḥ patiḥ prajānāṃ<ref name="ftn5">in the margin: prajānāṃ pati(!) śrīrāmacandra(!) turagādhvareṇa yaṣṭuṃ jaghaṭe ghaṭaceṣṭāyāṃ(?)</ref> || 28 || (fol. 84r3-5)

<references/>


Colophon

iti śrībhatṝhari(!)viracite śrībhaṭṭikāvye rāvaṇavadhe tiṅantakāṇḍe luṭvilasito nāma navamakāvyasya śrīrāmābhiṣekadvāviṃśatiḥ sarggaḥ samagāt || 22 || (fol. 84r5)

idam avagatam uktimātracitraṃ
vipadiyatāṃ vadatāñ ca sannibandhāt |
janayati vijayaṃ sadā janānāṃ
yudhi susamāhitam aiśvaraṃ yathā(sthaṃ)

dīpatulyaḥ prabandho yaṃ sakalakṣaṇacakṣuṣām |
hastādarśa ivāpa(śye)t vyākaraṇād ṛte ||<ref name="ftn1">Two syllables are missing in pāda d.</ref> iti śrībharttṛhariviracitaṃ bhaṭṭikāvyaṃ samāptaṃ || || || samvat 688 pauṣaśukla..........likhitam idaṃ ...... ||<ref name="ftn2">The two lines on 85v have been written by another hand.</ref> (fol. 85v1-2)

<references/>


Microfilm Details

Reel No. B 17/4

Date of Filming 03-09-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 01-07-2011