B 17-7 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/7
Title: Rāmāyaṇa
Dimensions: 35.5 x 4.5 cm x 225 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/797
Remarks:


Reel No. B 17-7

Inventory No. 57309

Title Rāmāyaṇa

Remarks Uttarakāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State damaged

Size 35.5 x 4.5 cm

Binding Hole 1, in the middle

Folios 225

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-797

Manuscript Features

At the end twelve folios of another manuscript have been added. They are numbered 224 to 235. 224r begins: °mo bhigamya nara..śreṣṭhaṃ dīpyamānaṃ sutejasā | ṛṣir mmadhurayā vācā baddhasnehaś ca rāghavaṃ | tasmai rāmo mahābāhuḥ pūjām arghapuraskṛtāṃ | 235 ends: ity ārṣe śrīrāmāyaṇe vālmīkīye uttarakāṇḍe svarggārohaṇan nāma sarggaḥ || || ity uttarakāṇdaḥ samāptaḥ || śubham astu || etc.

On the last folio of the manuscript proper, a later hand noted: iti śrīvālmīke uttarakā+ samāptaḥ || rāmāyanaḥ(!) ||

There is a list of contents at the end.


Excerpts

Beginning

+ namaḥ śrīrāmacandrāya ||

jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ |
rājā jayati sugrīvo rāghavenānupālitaḥ ||
prāptarājyasya rāmasya rākṣasānā(ṃ) kṣaye kṛte |
ājagmur ṛṣayaḥ sarvve rāghavam pratinanditum ||
asito tha yavakrīto raibhyaś cyavana eva ca |
kaṇvo medhātitheḥ putraḥ pūrvvāṃ ye saṃśritā diśam ||
svastyātreyo tha bhagavān namuco vimucas tathā |
ājagmus te sahāgastyā ye śritā dakṣinān diśam ||
uṣaṅguḥ kamaṭho dhūmro raudrāśvaś ca mahān ṛṣiḥ |
te py ājagmuḥ saśiṣyā vai pratīcīṃ ye śritā diśaṃ ||
vasiṣṭhaḥ kāśyapo py atrir vviśvāmitro tha gautamaḥ |
jamadagnir bbharadvājas tathā saptarṣayo malāḥ ||
prāpya te tu mahātmāno rāghavasya niveśanam |
viṣṭhitāḥ pratihārārtha(ṃ) hutāśanaparigrahāt || (fol. 1v1-5)


«Sub-Colophons»

ity ārṣe śrīrāmāyaṇe uttarakāṇḍe viśravasotpattiḥ(!) || (fol. 5r2)

ity ārṣe śrīrāmāyaṇe uttarakāṇḍe sukeśavarapradānan nāma sarggaḥ || (fol. 8v4)

... ...

ity uttarakāṇḍe mahāprasthāniko nāma sarggaḥ || || (fol. 232v1)


End

ahany ahani yo vidvān paṭhed rāmāyaṇan naraḥ |
na ca tam āpatd(!) bhavet kā cit<ref name="ftn1">Writing is unclear here, in any case there is one extra syllable.</ref> kī(rtti)mān sa bhavet sadā |
brāhmaṇo vedam āpnoti kṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddha(!) syāt śūdraḥ sukham avāpnuyāt |
yaḥ śṛṇoti idaṃ puṇyaṃ ārṣa(!) vālmīkinā kṛtaṃ |
śraddadhānajitakrodhaḥ du+ś c(e)ti taranti te(?) |
mamāgamapravasitā labhante cāpi bāndhavaiḥ
..pito stu putreṇa garbbhiṇyā svā........ (fol. 234v3-5)

<references/>


Colophon

Microfilm Details

Reel No. B 17/7

Date of Filming 03-09-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Left margins are frequently cut, but without any loss of text.

Catalogued by AM

Date 14-07-2011