B 173-24 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 173/24
Title: Mantramahodadhi
Dimensions: 28 x 12 cm x 229 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/496
Remarks:


Reel No. B 173/24 to B 174/1

Inventory No. 37366

Title Mantramahodadhi

Remarks The text is with its commmentary

Author Mahīdhara and Kāśīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.0 x 12.0 cm

Binding Hole

Folios 226

Lines per Folio 5–10–12

Foliation figures in both margins on the verso, in the let under the abbreviation maṃ. ma. ṭī.

Place of Deposit NAK

Accession No. 3/496

Manuscript Features

Excerpts

Beginning of the root text

oṃ śivāya namaḥ ||   ||

praṇamya lakṣīnṛharim mahāgaṇapatiṅ gurū ||
tantrāṇy anekāny ālokya vakṣye maṃtramahodadhim || 1 || (fol. 2r1–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrtigurūbhyo namaḥ ||

karair dadhānaḥ paraśuṅ kuraṅgaṃ varākhyamudrām uupadeśamudrāṃ ||
vaṭasthamūle vividhopasevyaḥ sadā śivāyās tu sadāśivo naḥ || 1 ||

natvā śrīdakṣiṇāmūrtiṃ caraṇāṃbhoruhadvayaṃ ||
kāśīnātha (!) prakurute ṭīkāmaṃtra mahodadhe (!) || 2 || (fol. 1v1–2)

End of the root text

viśveśo girijāviṃdu (!) mādhavo maṇikarṇikā ||
bhairavo jāhnavī daṇḍapāṇir me tanvatāṃ śīvam || 132 ||

avde vikramato yāte vāṇavedanṛpair mite ||
jyesṭāṣṭabhyāṃ śivasyāgre pūrṇo maṃtramahodadhiḥ || 133 || (fol. 220v3–4, 221r3)

Colophon of the root text

iti śrīmanmahīdharaviracite maṃtramahodadhau ṣaṭkarmādinirupaṇaṃ pamcaviṃśas taraṅgaḥ || 25 || (fol. )

Colophon of the root text

iti śrīmad bhaṭṭopanāmakaśīvarāmabhaṭṭāṃgajajayarāmabhaṭṭābhidhaśīvabhaktatanumaṃtraśāstrapravīṇakāśīnāthaviracitāyāṃ maṃtramahodadhiṭīkāyāṃ ṣaṭkarmādinirūpaṇaṃ nāma paṃcaviṃśas taraṅgaḥ ||   || 25 || (fol. 221r5–6)

Colophon of the commentary

rājarājeśvaro gaṃgā mādhavo maṇikarṇikā ||
annapūrṇā ca viśveśo dadatāṃ me niśaṃ śivam || 2 ||

śrīśivānaṃdanāthākhyakāśīnāthena dhīmatā. ||
kṛtā ṭīkā guruprītyai bhajaṃtu sadupāsakāḥ ||   || (fol. 221r2, 4)

Microfilm Details

Reel No. B 173/24 to B 174/1

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 24-11-2005

Bibliography