B 18-12 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 18/12
Title: Naiṣadhacarita
Dimensions: 30.5 x 6.5 cm x 96 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1697
Remarks:

Reel No. B 18-12

Title: Naiṣadhacarita

Author: Harṣa

Subject: Kāvya

Language: Sanskrit

Text Features: The text differs considerably from the printed edition, moreover it has been transmitted in a corrupt state.

Manuscript Details

Script: Maithili

Material: palm-leaf

State: incomplete, damaged

Size: 30.5 x 6.5 cm

Binding Hole: 1, left of the centre

Folios: 96

Lines per Folio: 5-7

Foliation: figures in the left and in the right margins of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 1-1697

Manuscript Features

The extant folios are: 1-2, 4-6, 8-13, 15-37, 39-40, 42-48, 50-102.

The manuscript is written by several hands and also on leaves of various formats.

A number of folios are broken in the edges, some with considerable loss, others are stained with water.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

yadīyam āpīya kathādbhutam budhā
⁅yayuḥ⁆ sudhāyā[[m api]] mandam ādaraṃ |
sa rāśir āśīn mahasām ivojvalo(!)
nalas pratāpodayanirjjitā'nalaḥ ||

diśā⁅ṅga⁆bhogena tadīśabhāgabhūs
prakāśikāmaprasarāvarodhi ca |
babhāra śāstrāṇi tṛtī⁅yam⁆ īkṣaṇan
trilocanāṅśāvatara(tva)lakṣaṇam ||

nivāritās tena mahītale khile
nirītibhāvaṅ gamite 'tivṛṣṭayaḥ |
na tatyajur nnūnam ananyaviśramāḥ
pratīpabhūpālavilāsinī ++ || (1v1-4)


«Sub-Colophons»

iti paṇḍitaśrīharṣakṛtau naiṣadhacarite mahākāvye kuṇḍilavarṇṇanā nāma dvitīyaḥ sarggaḥ || || (fol. 13r6-7)

iti paṇḍitaśrīśrīharṣakṛtau naiṣadhacarite mahākāvye damayantīhaṅsa(!)samvādo nāma tṛtīyaḥ sarggaḥ || || (fol. 18r5-6)

... ...

iti paṇḍitaśrīśrīharṣakṛtau mahākāvye naiṣadhacarite damayantīdarśanaṃ nāma ṣaṣṭhaḥ<ref >In fact it is the eighth, not the sixth sarga which ends here. </ref> sarggaḥ || || (fol. 37r1-2)

... ...

śrīśrīharṣakṛtau naiṣadhacarite mahākāvye parīhāravilāso nāmaḥ(!) saptadaśasarggaḥ samāptaḥ || || (fol. [101v]5-6)

<references/>


End

kvāpi yannabhasi dhūpajadhūnir(!) mmecakāgurutarair bhramārāṇām(!) ||
bhūyate sma susamanaṃ(!)sumanaḥstrag(!)dāna(!)gandhapa(ṭa?)lena(!) |

anavātha(?) rucipītatamā yair ssāṅkur(!)eva rajanī janitāsīt ||
te dhṛtā nistari(tu)n(!) tridaśebhyo yatra hematila(!) (e)va dīpāḥ |

yatra mauktikamaṇer iva (sākṣā)(!)bhavi(!)prayogadahane mahastram(?) ||
kuṃkuṃmena(!) paripūri..(!)tam antaḥ śuktayaḥ śuśubhire 'nubhavantyaḥ |

aṅgacuṣi ghanacandana...<ref >The rest of the line is illegible/unintelligible.</ref> (fol. 112v4-7)

<references/>

Microfilm Details

Reel No. B 18/12

Date of Filming: 06-09-1970

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks: The same manuscript was filmed on A 1365/18 in 1989.

Catalogued by AM

Date: 09-09-2011

Bibliography: Naiṣadhīyacaritam. Śrīmannārāyaṇaviracitayā Naiṣadhīyaprakāśākhyavyākhyayā (...). Nārāyaṇa Rāma ācārya Kāvyatīrtha ity etaiḥ (...) Saṃśodhitam. Nirṇayasāgarapres, Mumbai 1952.