B 18-16 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 18/16
Title: Itihāsasamuccaya
Dimensions: 31.5 x 5 cm x 140 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 508
Acc No.: NAK 4/52
Remarks:


Reel No. B 18-16 Inventory No. 24388

Title Itihāsasamuccaya

Subject Mahabharata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.1 x 5.0 cm

Binding Hole one in centre

Folios 147

Lines per Folio 6

Foliation figures in middle right-hand margin on the verso

Date of Copying NS 508

King Jayasthiti Malla

Place of Deposit NAK

Accession No. 4/1668

Manuscript Features

There is a table of content on exp. 4.

Excerpts

«Beginning: »

❖ oṃ namo nārāyaṇāya ||

Yaḥ kaumudīkumudaketakakundavṛnda

śubhrābhraśaṅkhaśaradabhrasamānakāntiḥ |

prothāgravisphuraṇanirggatadantabhābhiḥ

śaityaṃ vaman sa mama tuṣyatu vāhavaktraḥ ||

vedanyāyakaṇādapāṇinimatajyotiḥ purāṇāgama

cchanto nāṭakakāvyakoṣabharatālaṅkārapāthonidhiḥ |

śaśvan mānyavadānyadhanyavilasatsaujanyapuṇyonnataḥ

śrīmān eṣa nageśvaro vijayate muktyekaratnākaraḥ ||

tatsūnunā sakalasajjanasannatena

śrīdattaśarmmaguṇinā guṇināṃ matena |

brahmapraṇītagaṇitānugatānavadyaṃ

vyākhyāyate sphuṭagirāvarakhaṇḍakhādyaṃ ||(fol. 1v1–4)

«End: »

Bahnau kavargataḥ śalyaṃ dakṣiṇasyāṃ ca varggataḥ |

ṭavarggatas tu rākṣasyāṃ vāyavyāṃ hi tavarggataḥ |

pavarggato tha vāruṇyāṃ kauveryān tu yavarggataḥ |

śailyāṃ śavarggataḥ śalyaṃ jñeyaṃ śalyavidā sadā ||

madhye śalyaṃ sadā jñeyaṃ i ī e ai catuṣṭayaṃ |

ṛ ṝdvayaṃ rephe lṛ lṝdvayaṃ lakāre ||(fol. 139r2–4)

«Colophon: »

Iti śalyavidhiḥ || || || ❁ ||

Namo namat surāsurasphuratkirṭarociṣā | |

Suraktapādapaṅkajaṃ dvayāya daityaśatrave ||

Haṃ hogirīśakaruṇāmayamānaso si |

Kim māṃ muhuḥ kṣipasi duḥkhamaye śarīre |

Matkarmatādṛg iti cen nanu candracūḍa

Tatkarrma kārayasi kiṃ hatacetanaṃ māṃ || || 

Rāmāya namaḥ || oṃ namaḥ śambhave | oṃ kṛṣṇāya namaḥ | oṃ gurubhyo namaḥ || ❁ || śubham astu || ❁ || ❁ ||(fol. 139r4–6)

Microfilm Details

Reel No. B 18/16

Date of Filming 06-09-1970

Exposures 155

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-11-2009

Bibliography