B 18-21 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 18/21
Title: Itihāsasamuccaya
Dimensions: 28 x 5 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 217
Acc No.: NAK 5/822
Remarks:

Reel No. B 18-21

Title: Itihāsasamuccaya

Subject: Mahābharata

Language: Sanskrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State: complete, slightly damaged

Size: 28.0 x 5.0 cm

Binding Hole: 1, left of the centre

Folios: 17

Lines per Folio: 5

Foliation: figures in the left margin of the verso

Date of Copying: LS 217 (~ 1347 AD)

Place of Copying: Bhaktapur

Place of Deposit: NAK

Accession No.: 5-822

Manuscript Features

The writing is rubbed off on fols. 1v and 2r. In places there are marginal corrections made by the first hand.

Excerpts

Beginning

ksātradharmmarataḥ śrīmān prajāpatisaṃma[[ḥ]](!) kṣitau |
tena sā nagarī ramyā rājasiṃhena pālitā |
nityo[[tsa]]vapramuditā vaṃśavāditraniḥsvanā |
susaṅgītavidagdhaiś ca prekṣaṇīyai samākulā |
antarāntaravīthibhiḥ suvibhaktacatuḥpathā |
dīrghikākūpavāpībhiḥ stalāgair(?) upaśobhitā |
sabhāśatraprapākīrṇṇā vivāhova(!)saṃkulā |
surūpaiś ca suveśaiś ca naranārījanair vvṛtā |
purī candrāvatīnāmā dṛṣṭā vā yadi vā śrutā |
tasyāṃ puryāṃ purā vṛttaṃ + śṛṇuṣva yudhiṣṭhira |
kasya ci[[t]] dvijamukhyasya kalyāṇī dhenuvattamā |
hṛṣṭā (puṣṭāsu?) bahulā nāma nāmataḥ | (fol. 2v1-5)


End

yaḥ paṭhet śṛṇuyād vāpi svarggalokaṃ sa gacchati |
bahulāvyāghrasamvādaṃ yaḥ paṭhet satatan naraḥ |
yaḥ śṛṇoty ekacittena sa vighnair nnābhibhūyate |
vimuktāḥ patibhiḥ putrair bbāndhavair vvāpi yoṣitaḥ ||
naro vā yaḥ paṭhety(!) evaṃ sa tair bbhavati saṅgataḥ |
gavām vāpy āgrato(!) nityaṃ paṭhet parvvaṇi pa[[nnī]]rṇaṇa(?) | (fol. 17v1-4)


Colophon

itihāsasamuccaye bahulokhyānaṃ(!) samāptam || || || || śubham astu || la saṃ 217 bhādrabadi 2 somavāre || bhaktagrāmapattane likhitaṃ || || (fol. 17v4-5)

Microfilm Details

Reel No. B 18/21

Date of Filming: 07-09-1970

Exposures:

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks:

Catalogued by AM

Date: 23-09-2011