B 181-1 Kamalānāmatripurasundarīpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 181/1
Title: Kamalānāmatripurasundarīpaddhati
Dimensions: 32 x 12.5 cm x 462 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1992
Remarks:


Reel No. B 181/1

Inventory No. 29881

Title Kamalānāmatripurasundarῑpaddhati

Remarks

Author Premanidhi Panta

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole(s)

Folios 231+137 = 368

Lines per Page 9

Foliation figures on the verso in the upper left-hand margin under the abbreviation kamalā and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1992

Manuscript Features

Fols. 1v–2r, 69v–70r, 71v–72r, 95v–96r, 125v–126r, 148v–149r, 154v–155r, 169v–170r, 228v–229r and in the second foliation 12v–13r, 27v–28r, 36v–37r 70v–71r, 88v–89r, 123v–124r are microfilmed twice.

Excerpts

«Beginning»


śrīmahāgaṇapataye namaḥ ||

śrīkārttavīryyārjunāya namaḥ ||

sudarśanasamudgato jayati jayati kārttavīryyārjunaḥ

sudarśanasamudgateḥ paramakāraṇatvārjunaḥ

sudarśanadṛḍhīkṛtakramakanityakāmyārthayor

yadīyadayayādhunodbhavitum udyatā paddhatiḥ || 1 ||

svanirmitasudarśanābhidhakataṃtrarājollasat

suṭippaṇaviniścito niyatakāmyakāmyārthakaḥ

pradarśyata iaha sphuṭaṃ kamalayā tayoditā

sudarśanasahodarā tripurasundarīpaddhatiḥ || 2 ||

yātā cet kamalā tvagasthirudhiraprāpāpadaṃ śrīharer

yuktaṃ tannihitena khedapadavīpāṃthībhava tvaṃ manaḥ

nānāvarṇapadānvitārthagahanā dūraṃ puraśca sthitā

dattaivātyupacīyate jhaṭiti sā navyā punā racyate || 3 || (fol. 1v1–5)


«End»

nanu dugdhāhāra ityādirogaprāpte āhāre dugdhaniyama iva naivedye nānāvidhe svecchayā prāpte dugdhādiniyamaḥ kiṃ na syāt naivedye hi ṣaḍrasopetaṃ śāstraprāptaṃ tatra dugdhāderaniyamataḥ prāptau tanniyamanenaiva caritārthaṃ viśeṣavacanaṃ na sāmānyaśāstraṃ bādhituṃ prabhavediti dik ||

[iti] śrīśrīkaṇṭhānanakamalajātā hi manavaś

camatkāraṃ satyaṃ vidadhati yadeṣāṃ mananataḥ ||

ito hīnaprajñādamṛtataṭinīnirgamarataś

camatkāraṃ paśyasy a[ra]nuthamabhi (!) kinmahṛdā (!) || (fol. 137r2–5)


«Colophon»


iti siddhagopālādimantrasaptakanirūpaṇam || ||

yasyodyotavatī satī guṇavatī mātāpitomāpati-

rnāmapremanidhiītipaṃthakulabhūḥ kūrmācalojanmabhūḥ

sūpāsyaṃ kṛtavīryajācyutapadaṃ vārāṇasīvāsabhūs-

tasyaiṣā kṛtinaḥ kṛtistu kamalākāmyārthasaṃdarśikā || 1 ||

pradīpaḥ sūpāsyo dinakarapade yasya sugraha-

kalānāthīyodyatkulamaṇihareḥ koʼpi s〈a〉[su]janaḥ ||

kathaṃ vā tantrārthātighanatimirepīha labhatāṃ

labhatāṃ praveśaṃ no tasmāt tyajata vibudhā vismayapathā || 2 ||

cintāratnasupūritena kudhiyām a[ṃ]bhodhinā kaṣṭataḥ

śrīmaddhaihayanāthapādakaruṇādevīyasāhāyyataḥ ||

prādurbhāvavatī kṛtā kamalā pūrṇāharāvapitā

so yaṃ me kamalān nihatya kamalām āviṣkarotvadbhutam || 3 ||

naravarājasya saurasyaṃ nāste kamalayagrava nāthāṃtaṃvrarājasya saurasyaṃ nāste kamalayā vinā ||

śrīkārttavīryalalitāhṛdaye madīye

nānākusaṃśayabhareʼpi balān niviśya ||

prāduścakāra kamalām iti nātra meʼsti

doṣo girām iti budhāḥ suhṛdaḥ kṣamadhvam || ||

iti śrībhāradvājakulaprasūtayetoyanāmakakūrmācalāśritaparaṃparapremanidhiśarmanirmitā śrīvidyākāmyakarmakamalākamalā ca saṃpūrṇā || || śubhamastu || || ❁ || ❁ || (137r5–137v3)

Microfilm Details

Reel No. B 181/1

Date of Filming 18-01-1972

Exposures 388

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-04-2013

Bibliography