B 19-10 to B 20-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 19/10
Title: Mahābhārata
Dimensions: 39.5 x 5 cm x 160 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 388
Acc No.: NAK 5/340
Remarks: Virāṭaparvan


Reel No. B 19-10-B 20/1

Inventory No. 31220

Title Mahābhārata(virāṭaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Maithili

Material Palm-leaf

State incomplete

Size 39.5 x 5.0 cm

Binding Hole(s)

Folios

Lines per Folio 4

Foliation figures on the verso; in the left-hand margin next to the word śrī and in the right-hand margin

Illustrations

Scribe Dāmodara

Date of Copying LS 384

Place of Copying Mañcinīgrāma?

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 5/340


Manuscript Features

Fol. 82 and 116 are missing.

The date is wrongly recorded as LS 388 in PTL.

On exp. 39b (from the second real) is written:

ātmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate

❖ yaṃ brahmā varuṇedrarudramarutas

...

aśvatthasevā tilapātradānaṃ

gos sparśanaṃ brāhmaṇatarppaṇaṃ ca |

etāni sadyaḥ sa(!)mayanti pāpaṃ

gaṃgājalaṃ bhāra(ta)kīrttanaṃ ca


On exp. 40 (of the second real) is written

ata(!) paraṃ udyogaparvva bhaviṣyati(!)ty asyāyam ādyaśloka(!) ||

vaiśaṃpāyana uvāca ||

kṛtvā vivāhan tu kurupravīrās

tadābhimanyor muditāḥ sapakṣāḥ |

viśrāmya rātrav uṣasi pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ ||

tv arayaḥ prasthitavidhe yāvan nāyāti taruṇitaruṇā na bhāvī kulaṭāvāṭasasadharakara

There are two exposures of fols. 22v–23r, 26v–27r, 32v–33r, 68v–69r, 89v–90r, 133v–134r, 135v–136r and141v–142r.


Excerpts

Beginning

oṁ namo mahāgaṇeśāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam udīrayet || ||

janamejaya uvāca |

kathaṃ virāṭanagare mama pūrvvapitāmahāḥ |

ajñātavāsam uṣitā duryyodhanabhayārdditāḥ |

vaiśampāyana uvāca ||

tathottamavarā(!)l labdhvā dharmmād dharmmabhṛtām varaḥ |

gatvāśramaṃ brāhmaṇebhya ācakhyau sarvvam eva tat |

kathayitvā tu tatsarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |

araṇīsahitas tasmai brāhmaṇāya nyavedayat |

tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ | (fol. 1v1–3)


End

vaiśampāyana uvāca ||

kṛtvā vivāhan tu kurupravīrās

tadābhimanyor muditāḥ svapakṣāḥ |

viśāmpateḥ prāptasamāḥ pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ|

vṛttāntaṃ cāśmin parvvaṇi

naarapraveśarūpaviśeṣamaṇḍalayuddhaṃ kīcakavadhaḥ || trigarttaiḥ saha gograhe yuddhaṃ kururu(!)bhi(!)ggograhaś †caturvvarghāṇam† | arjjunaḥ śamīdarśanam āyudhavarṇṇanaṃ kurubhir yuddhaṃ virāṭasabhāyā(!) pāṇḍavadarśanaṃ abhimanyuvivāhaś ceti |

bhāratākhyayanāt puṇyād api pāpam(!) adhīyataḥ |

śraddadhānasya puuryante(!) sarvvapāpāny aśeṣataḥ |

śraddhayā śṛṇutaś cedaṃ mahābhāratam uttamaṃ |

brahmahatyādikaṃ doṣaṃ praṇaśyati na saṃśayaḥ |

mahīṃ vijayate rājā śatrūñ cādhyadhi tiṣṭhati |

yaśaḥ param avāpniti dīrgham āyuś ca vindati |

...

caturtham etad virāṭaparva varṇṇitaṃ ||

atrāpi parisaṃkhyānaṃm(!) adhyāyānām mahātmanāṃ || (fol. 159v4–160v1)


Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇy abhimanyuvivāhe ʼbhimanyupratiṣṭḥānāma samāptam idaṃ virāṭaparvva || || ||

lasaṃ 384 māghaśudi 2 kuje jañcinīgrāmāvasthitena śrīdāmodareṇa likhitam adaḥ satpustakam iti ||

rāmāya rāmabhadrāya rāmacandrāya vedhase ||

raghunāthāya nāthāya sītāyāḥ pataye namaḥ ||

he he yaśode tava bālako sau

murārināmā vasudevasūnuḥ |

ādāya vastrābharaṇam madīyaṃ

gato tidūraṃ yamunānikuñjam ||

rāmāya namaḥ || kṛṣṇāya namaḥ || govindāya namaḥ || gopālāya namaḥ || dāmodarāya namaḥ || vāsudevāya namaḥ || śubham astu śīr astu || (fol. 160v1–4)

Microfilm Details

Reel No. B 19/10–B 20/1

Date of Filming 08-09-1970

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 26-07-2011

Bibliography