B 19-1 Khaṇḍakhādya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 19/1
Title: Khaṇḍakhādya
Dimensions: 30 x 5 cm x 139 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 654
Acc No.: NAK 1/1692
Remarks:


Reel No. B 19-1 Inventory No. 33592

Title Khaṇḍakhādya

Author Śrīdatta Śarmā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.0 x 5.0 cm

Binding Hole one in centre left

Folios 139

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Scribe Daivajña Jayakīrttirāja

Date of Copying NS 654

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 1/1692

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

yaḥ kaumudī kumudaketakakundavṛnda

śubhrābhraśaṅkhaśaradabhrasamānakāntiḥ |

prothāgravisphuraṇanirggatadantabhābhiḥ

śvaityaṃ vaman samamatuṣyatu vāhavaktraḥ ||

vedanyāyakaṇādapāṇinimate jyotiḥpurāṇāgam-

chandonāṭakakāvyakoṣabharatālaṅkārapātho nidiḥ |

śaśvan manyavadānyadhanyavilasat saujanyapuṇyo nyataḥ

śrīmān eṣa nageśvaro vijayate muktyekaratnākaraḥ ||

tatsūnunā sakalasajjanasannatena

śrīdattaśarmmaguṇinā guṇināṃ matena |

brahmapraṇītagaṇitānugatānavadyaṃ

vyākhyāyate sohuṭa girā vara khaṇḍakhādyaṃ || (fol. 1v1–4)

End

vahnau kavarggataḥ śalyaṃ dakṣiṇasyāṃ cavarggataḥ |

ṭavarggatas tu rākṣaasyāṃ vāyavyāṃ hi tavarggataḥ |

pavarggato tha vāruṇyāṃ kauveryān tu yavarggataḥ |

(śaivyāṃ) śavarggataḥ śalyaṃ jñeyaṃ śalyavidā sadā ||

madhye śalyaṃ sadā jñeyaṃ I ī e ai catuṣṭayaṃ |

ṛ ṝdvayaṃ rephe lṛlṝdvayaṃ lakāre || (fol. 139r2–4)

Colophon

iti śrīmiśramahopādhyāyaśrīnageśvarātmaja śrī śrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ gāḍavabījavyākhyānaṃ samāptā ceyaṃ ṭīkā || ❁ || śrīmannaipālika svasti śreyostu saṃvat 654 kārttikamāse śuklapakṣe daśamyāṃ tithau śatabhiṣapara pūrvvabhadranakṣatre somavāsare śrībhaktapattane śrī śrījitamalladeva śrīśrīprāṇamalladevau (!) vijayarājye daivajñajayakīrttirājena svārthaṃ likhiteyaṃ (!) pustaketi || ❁ || (fol. 136v4–6)

iti śalyavidhiḥ || || || ❁ ||

namo namat surāsurasphurat kirīṭarociṣā |

suraktapādapaṅkajaṃ dvayāya daityaśatrave ||

haṃho girīśa karuṇāmayamānaso si

kim māṃ muhuḥ kṣipasi duḥkhamaye śarīre |

matkarmatādṛd iti cen nanu candracūḍa

tatkarma kārayasi kiṃ hatacetanaṃ māṃ || ||

rāmāya namaḥ || oṃ namaḥ śambhave | oṃ kṛṣṇāya namḥ | oṃ gurubhyo namaḥ || || || śubham astu || ❁ || ❁ || (fol. 139r4–6)

Microfilm Details

Reel No. B 19/1

Date of Filming 09-09-1970

Exposures 143

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2009

Bibliography