B 19-8 Mahābhārata, Virāṭaparvan

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 19/8
Title: Mahābhārata
Dimensions: 32.5 x 5.5 cm x 153 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/933
Remarks: Virāṭaparvan

Reel No. B 19-8


Inventory No. 31223

Title Mahābhāratavirāṭaparvan

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Maithili

Material Palm-leaf

State complete

Size 32.5 x 5.5 cm

Binding Hole(s)

Folios 153

Lines per Folio 5

Foliation figures in the right-hand margin next to the word śrī on the verso

Illustrations

Scribe

Date of Copying NS 767 (date of pārāyaṇa)

Place of Copying

King Jayapratāpa Malla

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 1/933


Manuscript Features

The colophon is followed by a separate folio containing the beginning of the Ādiparvan reading:

pārā⟨sa⟩śa[r]yavacaḥsarojam amalaṃ gītārthagandhotkaṭan nānākhyānakakeśarṃ harikathāsambodhanābodhitaṃ | loke sajjanaṣaṭpadir ahar ahaḥ peyīyamānaṃ mudā bhūyād bhāratapaṅkajaṃ kalimlapradhvaṃśi vaḥ śreyase |

śubham astu | la saṃ 252 jeṣṭha śudi 7

There is some notes on exp. 2 in unclear hand.


The fols. 23, 52 and 76 have been mentioned twice to the two successive folios.

There are two exposures of fols. 18v–19r, 20v–21r and 25v–25r.


Excerpts

Beginning

///

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||

ya(!)namejaya uvāca ||

kathaṃ virāṭanagare mama pūrvapitāmahāḥ |

ajñātavāsam uṣitā duryodhanabhayārdditāḥ ||

vaiśampāyana uvāca ||

tatas tu sa varāṃl labdhvā dharmād dharmabhṛtām varaḥ |

gatvāśramaṃ brāhmaṇebhyo ācacakhau sarvvam eva tat ||

kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |

avanīsahitam tasmai brāhmaṇāya nyavedayat ||

tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ |

sannikṛṣya nijān sarvvān iti hovāca bhārata ||

dvādaśemāni varṣāṇi ⟪varṣāṇi⟫ rāṣṭrād viproṣitā vayaṃ |

trayodaśo ʼyaṃ saṃprāptaḥ kṛcchraḥ paramadurvvasaḥ |

sa sādhu kaunteya imaṃ vāsam arjjuna rocaya |

samvatsaram imaṃ sarvvaṃ vasāmo ʼviditāḥ paraiḥ || (fol 1v1–2r1)


End

parivāryottarāṃm(!) tās tu rājaputrīm alaṃkṛtāṃ |

sutām iva mahendrasya puraskṛtyopatasthire |

tām pratyagṛhnāt kaunteyaḥ sutasyā(nne) mahātmanaḥ |

saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā |

tatrātiṣṭhan mahārājo rūpam indrasya dhārayan |

snuṣāṃ tām pratyagṛhṇāt kuntīputro yudhiṣṭhiraḥ |

parigṛhya tu tāṃ pārthaḥ puraskṛtya janārddanaṃ |

vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ |

tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasāṃ |

dve ca nāgasataṃ(!) mukhye prādād vahudhanan tadā |

hutvā samyak samiddhāgnim arccayitvā dvijanmaḥ |

rājyaṃ balaṃ ca kokhañ ca sarvvam ātmanam eva ca |

nyavedayat pāṇḍavebhyo virāṭaḥ prītimā⟨n⟩ṃs tadā |

tato vivāhe tu tadā dharmmaputro yudhiṣṭhiraḥ |

brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ |

gosahasrāṇi ratnāni vastrāṇi vividhāni ca |

bhūṣaṇāṇi ca mukhyāni yānāni śayanāni ca |

bhojanāni ca divyāni pānāni vividhāni ca |

tat mahotsavasaṃkāśaṃ tuṣṭapuṣṭajanākulaṃ |

nagaraṃ matsyarājasya śuśubhe khecaraṃ yathā || || (fol 149v4–150r4)


«Colophon »


mahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṃ samāptaṃ || ❁ || ….

samvat 767 kārttikaśukla-ekādaśyāṃ tathau etad dine śrīśrījayapratāpamalladevena virāṭaparvapārāyaṇārambhaṣ(!) kṛtaḥ /// ntare samāptaḥ kṛtaḥ || (fol. 150r5–7)


Microfilm Details

Reel No. B 19/8

Date of Filming 09-07-1970

Exposures 159

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 18-07-2011

Bibliography