B 194-9 Mantrāṅgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 194/9
Title: Mantrāṅgavidhi
Dimensions: 18 x 7.5 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/1491
Remarks:


Reel No. B 0194/09

Inventory No. 37393

Title Mantrāṅgavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 18.0 x 7.5 cm

Binding Hole(s)

Folios 2

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1491

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai || ||


atha mantrāṅgam āhā (!) ||


tad uktaṃ śrīmahākālamaṭe(!) || ||


śrīmahādeva uvāca ||


śṛṇu devi pravakṣyāmi mantrāṅgaṣvapi bhāvayet ||

tatkama(!) coditā proktā sā vai kāryānumantriyā(!) ||


śravaṇā (!) hṛdaye netre jñāna,okṣo manoḥ sadyaḥ || (!)

siddhiḥ sarvavidhānaṃ syāt sākṣā (!) śiva na saṃśayaḥ ||


śrotrādīnāṃ jñānaṃ bhāve mantragrahaṇamātrakam ||(!)

dāridyañ ca vipattiṃ ca rauravaṃ narakaṃ vrajet || (exp.2t1–6)


End

yatra bījākṣaraṃ mantraṃ tatra sarva sa eva hi ||

pradhānapūrvaparagā vikārā yatra dṛśyate ||


tatra netraṃ vijānīyān mukhaṃ cakṣuḥ tajokṣitam(!) ||

raktavarṇaṃ manomūla varṇamālyaṃ prakalpitaṃ ||


iti te kathitaṃ devi rahasyaṃ sāram uttamam ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||


prakāśāt siddhihāniḥ syāt prakāśā(!) mam hiṃsati ||

bahunā kim ihoktena kīṃ bhūya(!) śrotum icchasi || (exp. 3t6–3b4)


«Colophon(s)»


ti śrīmahākālamate dvitīyakhaṃḍe antaraṅgavidhi daśama paṭalaḥ || || ||(!) (exp. 3b4–5)


Microfilm Details

Reel No. B 0194/09

Date of Filming none

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-07-2012

Bibliography