B 195-31 Yoginīkramasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 195/31
Title: Yoginīkramasūtra
Dimensions: 23 x 12.5 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/265
Remarks:


Reel No. B 0195/31

Inventory No. 83446

Title Yoginīkramasūtra

Remarks according to the colophon, this text is extracted from Rudrayāmala

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari / Newari

Material Paper

State incomplete

Size 23.0 x 12.5 cm

Binding Hole(s)

Folios 9

Lines per Page 5–12

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/265

Manuscript Features

Excerpts

Beginning

jalenetthaṃ susādhayet ||


tatrasmin nyāś ca puttalyo yaṃtrāny uktāni sarvataḥ ||

ajayā vidyayā sārdhyaṃ prāṇāṃs tatra niyojayet ||


yaṃtram asyā śṛṇu prājñe sadya pratye(!)yakārakaṃ ||

yena puttalikā || jīva spaṃdayukto mano balāt ||


prāk pratyak dakṣiṇo dak sūtrāṇy aṣṭau nipātayet ||

koṣṭāny ekonāpaṃcāśat jāyate teṣu vinyaset || (exp. 2 1–4)


End

bhallātakaṃ karaṇḍasthaṃ rudhvā tan mārayed ripuṃ |

prakṣālanā[c]nair adbhis tajjīvātasya jīvanaṃ |


snānabhūmūtrabhūmṛdvā sarpavaktre vinikṣipet ||

viṣṭayet kṛṣṇasūtreṇa margamadhye adhomukhaṃ ||


nikhanen mṛyate śatrus tasyotpaṭi sukhī bhavet |

garddabhasyāsthim ādāya śiraḥ kṛṣṇoragasya ca |


⟨ni⟩nikhaned yasya tadvāre māraṇoccāṭana[ṃ] bhavet ||


oṃ namo bhagavate rudrāya (exp. 10b8–12)


«Sub-Colophon(s)»


iti śrīrudrayāmale yoginīkramasūtraṃ samāpta⟨ḥ⟩ṃ || (exp. 7b6)

Microfilm Details

Reel No. B 0195/31

Date of Filming

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-05-2012

Bibliography