B 199-8 (Śrī)Rājakulabhaṭṭārakapāraṃparyakrama

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 199/8
Title: (Śrī)Rājakulabhaṭṭārakapāraṃparyakrama
Dimensions: 26 x 11.5 cm x 44 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 8/2250
Remarks:


Reel No. B 199/8

Inventory No. 81677

Title (Śrῑ)Rājakulabhaṭṭārakapāraṃparyakrama

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State completed

Size 26.0 x 11.5 cm

Binding Hole(s)

Folios 88

Lines per Page 10

Foliation none

Scribe

Illustrations:

Date of Copying NS 814

Place of Copying

King Sumati Jaya-Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2250



Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||


śrīgurupādukebhyo namaḥ ||


śrīśrīśrīsiddhilakṣmīdevyāyai (!) namaḥ || || mahāṣṭamī antaravāṅavidhi likhyate || ||


mārjjādāthyaṃ sakalabhiṃ nityakarma yāya || navarātrasaṃ pāṭha dhunake || || navarātraduthukoṭasaccheḍisa ||


laṃkhana hāya || ceta siṃdhra jajamalkā svāna cchāya || thaṇḍili hṇavanā balicchapāta voya || bali


sakalabhiṃjātāne || || yajamāna puṣpabhājana || adyādi vākya || yajamānasya mahāṣṭamīpārvvanya


arccananimityārthena puṣpabhājanaṃ samarpayāmi || (exp. 3t1–5)


«End: »


aiṁ 5 ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā ||


jñānecchābahulā tathā hariharau brahmāmarīcitrayaṃ ||


bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||


candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ kujā ||


kotāṅa svāna kāyāva vācana laṃkhakāyāva ||


abhiṣeka ||


ceta sidhara kotāṅa svāna viya || utphullāṃ paḍa pāva viya || || sākṣi thāya || ||


gvayagvāla viya || eva gālake taṅāva meśa viya || yajamāna ārogya yāya || javakhava ||


bālahnijulaṅāva matā viya || dūṃpiṃ || ||


«Colophon:»


iti śrīśrīrājakulabhaṭtārakasya pāraṃparyakramena mahāṣṭamī antalavāṅa arccanapūjāvidhiḥ


samāptaḥ || || || || samvat 814 pauṣa śudi 8 revatīnakṣetra ādityavāra || thva kuhnu ||


śrīśrīsumati jayajitāmitramalladevasa mahāṣṭamī antalavāṅayā vidhi thva saṃphuli || dayakā juloṃ || ||


yatnapūrvakana nidāna yāya māla || ana helā mateva || jñānīsirddhana majiko hlāke māla || ||


yādṛśaṃ puṣṭakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||


yadi śuddham aśuddham vā mama doṣo na dīyate || ||


śrīśrīśrīsveṣṭadevatāprītir astu || || || || śubhaṃ || (fol. exp. 43b6–44t1)



Microfilm Details

Reel No. B 199/8

Date of Filming not indicated

Exposures 47

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-09-2013

Bibliography