B 20-3 Mahābhārata(sauptikaparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 20/3
Title: Mahābhārata
Dimensions: 34.5 x 5 cm x 59 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1621
Remarks: Śalyaparvan


Reel No. B 20-3

Inventory No.: 31325

Title: Mahābhārata(sauptikaparvan)

Remarks:

Author: attributed to Vyāsa

Subject: Mahābhārata

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Devanagari

Material: Palm-leaf

State: incomplete, damaged

Size: 34.5 x 5.0 cm

Binding Hole(s) :

Folios:

Lines per Folio: 5

Foliation: figures in the left-hand margin of the verso next to the word śrī, some folios contain foliation in the right-hand margin with a diffrent hand

Illustrations:

Scribe:

Date of Copying:

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK


Accession No. : 4/1621


Manuscript Features

The MS is in improper order. Some folios have been misplaced. The physical status of the ms is also not good. The margin of some folios have been badly damaged with the considarable loss of the text.

Fols. 6–7, 20, 22–28, 30–33, 35–39, 40, 42–47, 51–53, 204, 206, 207, 209?, 211, 213, 215, 216, 229–235, 261, 269, 270, 272, 284–290 and 292–296 are available.

Excerpts

Beginning

s tathā śrutvā [[hṛṣṭa āsan tadānagha tān adya nihatān śrutvā]]n(!) hṛtaiśvaryān hṛtaujasaḥ <ref>the added text is written in Newari script</ref>

na lebhe vai kvacic chāntiṃ putrā⟪di⟫ [[bhi]]bhir abhiplutaḥ | (fol. 6r1)

...

bhūyasī mama pṛthvīyaṃ yathā pārthasya no [ta]thā |

bhagadattaḥ kṛpaḥ śalyaḥ ācakhyātha jayadrathaḥ |

bhūriśravāḥ somadatto mahārā /// va? tha bālhikaḥ |

aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ |

bṛhaddhanaś ca kāśīnaḥ śakuniś cāpi saubalaḥ |

mlecchāś ca bahusāhāsrāḥ sakāś ca yavanaiḥ saha |

sudākṣiṇyaś ca kāmbhojaḥ trigartādhipatis tathā |

bhīṣmaḥ pitāmahaś caiva bhāradvājo tha gautamaḥ |

śrutādyāś cācyutāyuś ca śatāyuś cāpi vīryavān | (fol. 6v1–4)


End

ekādaśa ca subharttā śete duryodhano hatāḥ |

paśya cāmīkarābhasya cāmīkaravibhūṣitā(!) |

gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi |

iyam enaṃ gadāṃ śūraṃ na jahāti raṇe raṇe |

tvayā cāpi vrajanto hi na jahāti yaśasvinaṃ |

paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitāṃ |

śayānāṃ śayane dharmme bhāryāṃ prītimatīm iva |

yo hi mūrddhābhiṣiktānām agre jātaḥ parantapaḥ |

sa hato grasate pāṃsūn paśya kālasya paryayaṃ |

yanājau nihatāḥ śūrāḥ sāvaśeṣahatadviṣaḥ |

sa bhūmau nihataḥ śete kururājaḥ parair ayaṃ |

bhayān namanti rājāno yasya sma śatasaṃhataḥ |

śrīraśayaniḥ śete kravyādbhiḥ parivāritaḥ |

upāsata nṛpāḥ pūrvvam arthahetor yam īśvaraṃ |

upāsate tu taṃ hy adya kravyādā (fol. 296v1–5)


Colophon

<references/>


Microfilm Details

Reel No. : B 20/3

Date of Filming: 08-09-1970

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 28-07-2011

Bibliography