B 20-6Mahābhārata(sabhāparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 20/6
Title: Mahābhārata
Dimensions: 36 x 5.5 cm x 259 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/443
Remarks: Sabhāparvan


Reel No. B 20/6

Inventory No. 31340

Title Mahābhārata(sabhāparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State incomplete

Size 36.0 x 5.5 cm

Binding Hole(s)

Folios 161

Lines per Page 5

Foliation figures in the left-hand margin next to the word śrī on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/443

Manuscript Features

Fol. 146 is missing.

The left-hand side of some folios is damaged with the considerable loss of the text.

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

Beginning

///

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ cai[[va]] tato jayam udīrayet ||

vaiśampāyana uvāca ||

tato bravīn mayaḥ pārthaṃ vāsudevasya sannidhau |

prāñjaliḥ ślakṣṇayā vācā pūjayitvā /// punaḥ ||

asmāc ca kṛchrāt saṃrabdhāt pāvakāc ca didhi(!)kṣataḥ |

tvayā trāto smi kaunteya brūhi kiṃ karavāṇi te ||

arjjuna uvāca ||

kṛtam eva tvayā sarvvaṃ svasti te stu vrajāsura |

prītimān bhava me nityaṃ /// timanto vayañ ca te |

maya uvāca ||

yuktam etat tvayi vibho yathāttha puruṣarṣabha |

prītipūrvvam ahaṃ kiñcit karttum icchāmi bhārata |

ahaṃ hi viśvakarmmā vai dānavānāṃ mahākaviḥ |

so haṃ vai tvatkṛte karttuṃ kiñcid icchāmi pāṇḍava |

arjjuna uvāca ||

vimocitaṃ prāṇakṛcchrād ātmānaṃ manyase maya |

evaṃ kṛtena śaknomi kiñcit kārayituṃ tvayā |

na cāti(!) tava saṅkalpaṃ mogham icchāmi dānava | (fol. 1v1–5)


End

tenaiva satyasandhena vāsudevena rakṣitaḥ |

āgamiṣyati bībhatsuḥ pāñcālair abhisaṃvṛtaḥ |

yeṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ |

āgamiṣyati dhunvāno gadāṃ kāla ivāparaḥ |

tato gāṇḍīvanirghoṣaṃ śrutvā po(!)rvasya dhīmataḥ |

gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ |

tatra me rocate nityaṃ pārthaiḥ sandhir nna vigrahaḥ |

kurubhyo hi sadā pañca pāṇḍavān balavattarāna(!) |

tathā vai balavān rājā jarāsandho mahādyutiḥ |

bāhupraharaṇenaiva bhīmena nihato yudhi |

tasya te śamam evāstu pāṇḍavair bharatarṣabhaiḥ |

ubhayor pakṣayor yuktaṃ kriyatām abhiśaṅkayā |

evaṃ kṛte mahārāja paraṃ śreyam tvam āpsyasi ||

dhṛtarāṣṭra uvāca ||

etad gāvalgaṇe jñātvā dharmārthāsahitam vacaḥ |

uktavān na gṛhītañ ca mayā putraparīpsayā || (fol. 161v3–162r2)


Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiṣā(!) sabhāparvaṇy anudyūte ||

dhṛtarāṣṭraparidevanaṃ nāma samāptañ cedaṃ sabhāparvveti || ||

ataḥ paraṃ tṛtīyan tu jñeyam āraṇyakaṃ mahat |

pratisandhir ayaṃ śloko yasya prathama ucyate || ||


janamejaya uvāca ||

evaṃ dyūtajitāḥ pārthāḥ || || ... (fol. 162r2–4)

Microfilm Details

Reel No. B 20/6

Date of Filming 07-09-70

Exposures 165

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 04-08-2011

Bibliography