B 216-2 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 216/2
Title: Mārkaṇḍeyapurāṇa
Dimensions: 29 x 9 cm x 183 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1564
Remarks:


Reel No. B 216/2

Inventory No. 37818

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 9.0 cm

Binding Hole(s)

Folios 183

Lines per Page 8

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1564

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śivāya ||

nārāyaṇaṃ namaskṛtya, naracaiva narottama devīsarasvativyāsaṃ tato jayamudīrayat || ||

(nā)(2)rāyaṇasake namaskāra yāṅāva naimiṣāraṃṇya, astāśīti sahasra, ṛṣiloka muṅāva cole sunasyaṃ, saunakādi ṛṣī(3)loka kānā vāmanarupa nārāyanasyaṃ chesakala samasta ṅene dhuno, hlākahmaṃ yāka, kalyāna juyamāla, sama(4)staṃ lakṣalape māla, anantamūrtti nārāyanasyaṃ samasta pātakaṃ mocakalaṃ, pāpa mocakeyātā nimirttikana, thathīṅa(5) ananta nārāyanayākya namaskāla yāṅāva hlāya hlākoyā ṅekoyā kalyāna juyamāla pāpa khaṇḍa juyamāla || || (fol. 1v1-5)


«End»

ṛṣir uvāca || || bho rājan jena yajña yāya, sāhmā hayakine (6) chesakala, ekacitta yāya ekajiva yāya chena, pātālasa coṅa strī tu kāyāva hakīne, dhāyāva, rājāna, sama(7)sta, yajña saṃbhāra biyāva thva brāhmanasyana chaguḍi yajña, hnasapola yātaṃ || strīpuruṣa, jācake nimirttina yātaṃ || ku(8)ṇḍa negu⌠⌠rī⌡⌡yā dhumra ekatva julaṃ, e, hnasapolaṃ julaṃ || thva kuniyā, kuṇḍayā, dhumra, rājāyā kuṇḍayā dhumrasa, dubiyāva(1) ekatva julaṃ || thva soyāva, brāhmanasyaṃ dhālaṃ || chalapo (fol. 183r5-v1)


«Sub-Colophon»

itī śrīmārkkaṇḍepurānya jaiminīmārakandesaṃvādya, prathamadhyāya || || (fol. 5v4)

iti mārkkaṇḍepurāṇe jaiminīmārkkaṇḍeśa(fol. 10r2)mvāde dvitīyaḥ dhyāya || ||

iti mā(fol. 23v7)rkkaṇḍeyapurāṇe indravikriyā, pakṣi, jaiminisaṃvāde titṛyyāya || ||

iti śrīmārkkaṇḍepurāṇe pakṣi, jaiminisaṃvāde catuthadhyāya || || (fol. 25v1)

itī mārkkaṇḍeyapurāne dropatiputrautpattti hariścandraka(fol. 32r6)thā pakṣi jaiminisaṃvādya, paṃcamodhyāya || ||

iti śrī<<>>mārkkaṇḍepurānya hariścandrapāṣyāna pakṣi jaiminisaṃvādya ṣa(fol. 52r1)ṣṭamodhyāya || ||

itī śrīmārkkaṇḍepunya ātikava vakava yurddha, pakṣi jaimunīsaṃvādya (fol. 55v7) saptamodhyāya || ||

itī śrīmārkkaṇḍepurāna, pītā, putrasamvāde aṣṭamodhyāya || || (fol. 58v5)

iti mārkkaṇḍepurāṇe pitāputrasaṃvāda, navamodhyā(fol. 66v4)ya || ||

iti śrīmārkkaṇḍeyapurāṇe datta(fol. 81r8)trepa samāpta dasa« »modhyāya || ||

iti śrīmārkkaṇḍeyapurāṇe kuvalayāsva dasamodhyāya || || (fol. 86r5)

iti śrīmārkkaṇḍeyapurāṇe kuvalayāsvanagaragamyaṭāṃ ekādaśvadhyāya || || (fol. 98r5)

itī śrīmārkkaṇḍe(fol. 105v5)yapurānya kuvalaśvīyaṃ dvādasvadhyāya || ||

iti śrīmārkkaṇḍeyapurāṇe putrāmusāsanaṃ tridaśvadhyāya || || (fol. 114r5)

iti śrīmārkkaṇḍeyapurāṇe śrākalpa catudaśvadhyāya || || (fol. 123v6)

iti śrīmārkkaṇḍeyapurāṇe yogacinmā paṃ(fol. 142r1)cadasodhyāya || ||

itī śrīmārkkaṇḍeyapurānya (fol. 146v6) pītāputrasaṃvāde, ṣaṣṭada« »svadhyāya samāpta || ||

iti śrīmārkkaṇḍeyapurāṇe saptabrahmāṇḍa(fol. 149v8)utpatti, saptadasvadhyāya || ||

iti śrīmārkkaṇḍeyapurāṇe sṛṣṭikathā, navadaśvadhyāya || || (fol. 159v4)

iti śrīmārkkaṇḍeyapurāṇe duḥsahavaṃsotpatti, tāmasasṛṣṭi viśva(fol. 166v8)dhyāya || ||

iti śrīmārkkaṇḍeyapurāṇe rudrasargga ekaviśva(fol. 168v8)dhyāya || ||

iti śrī(fol. 171v8)mārkkaṇḍeyapurāṇe jambudvipavarṇṇana dvā⌠⌠da⌡⌡cisvadhyāya || ||

iti śrīmārkkaṇḍeyapu(fol. 174r4)rāṇe jambudvīpamahimā triyovīsvadhyāya || ||

iti śrīmārkkaṇḍeyapurāṇe bharatakhaṇḍavarṇṇā cauviśvadhyāya || || (fol. 176v8) ||

iti śrīmārkkaṇḍeyapurāṇe, paṃcavisvadhyāya || || (fol. 182v8) ||

«Colophon»

thva postaka gvahmāna lobhana thakapalasā śrī 3 saraśvatiyā kudisti paṃccamāhāpātaka || śubham astu || || (fol. 183)

Microfilm Details

Reel No. B 216/2

Date of Filming 17-02-1972

Exposures 187

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 10-07-2012

Bibliography