B 22-10 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/10
Title: Bhagavadgītā
Dimensions: 23.3 x 4.7 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 481
Acc No.: NAK 1/1508
Remarks: adhy. 18; A 929/7

Reel No. B 22/10

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.3 x 4.7 cm

Folios 58

Lines per Folio 5

Foliation figures in the right margin and śrī in the left of the verso

Date of Copying NS 841 māghaśukla 9 (~ 1721 AD)

Place of Deposit NAK

Accession No. 1-1508

Manuscript Features

The folios after 42 and is 55 are numbered respectively as 44 and 57, but in both places text is not interrupted.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya, ||

nārāyaṇaṃ namaskṛtyaṃ (!) narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||,
jayati parāśarasūnuḥ, satyavatīhṛdayanandano vyāsaḥ |
yasyāsyakamalagalitaṃ, vāṅmayam amṛtaṃ jagat pibati, ||
pārāśaryavacaḥ sarojam amalaṃ gītārthagandhotkaṃ
nānākhyānakakeśaraṃ harikathāsambādhanodbādhitaṃ |
loke sajjanaṣatpadair (!) aharahaḥ pepīyamānaṃ mudā,
bhūyād bhāratapaṃkajaṃ kalimalapradhvaṃsi naḥ śreyase ||

dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ,
puṇyaṃ pavitram atha pāpaharaṃ śivañ ca, |
yo bhārataṃ samadhigacchati vācyamānaṃ
kin tasya puṣkarajalair abhiṣecanena,, ||

yo gośataṃ kanakaśṛṅgamayaṃ dadāti,
viprāya vedaviduṣe subahuśrutāya,
divyāñ ca bhāratakathāṃ kathayan śṛṇoti,
tulyaṃ phalaṃ bhavati tasya ca tasya caiva || ||

dṛtarāṣṭra uvāca || dharmmakṣetre etc. (fols. 1v–2r)

End

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |
tatra śrī(!) vijayo bhūtir ddhruvāṇīti matir mmama ||
bhagavadbhaktiyuktasya tatprasādātmabodhataḥ |
sukhaṃ baṃdhavimuktiḥ syād iti gitārthasaṃgrahaḥ || (fol. 58v)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ (!) bhīṣmaparvvaṇi śrīkṛṣṇārjjunasaṃvāde bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde, aṣṭādaṣo dhyāyaḥ || 18 ||

ṣaṭśatāni ca viśāni (!) ślokānām āha keśavaḥ |
arjjunaḥ saptapaṃcāśatsaptaṣaṣṭtiñ ca sañjayaḥ ||
dṛtarāṣṭraḥ ślokam ekam etad gītāpramāṇakaṃ || ||
malanirdahanaṃ puṃsāṃ, jalasnānaṃ dine dine |
sakṛdgītāmbhasi snānaṃ saṃsāramalanāśanaṃ |
samvat 841 māghaśukranavamyāṃ tithau saṃpūrṇṇaṃ ||
jaya kṛṣṇa mahābāhu, rathārūḍho jagatpatiḥ (!) || (fols. 58v–59r)

Microfilm Details

Reel No. B 22/10

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Remarks Fols. 6v and 7r are skipped in microfilm; fols. 11r, 16r, 17r, 21v-22r are out of focus.

Catalogued by DA

Date 2002