B 22-13 (Vedāntaviṣayakapustaka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/13
Title: [Vedāntaviṣayakapustaka]
Dimensions: 20.5 x 4.5 cm x 1 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1643
Remarks:

Reel No. B 22/13

Title *Vedāntagrantha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material palm- leaf

State incomplete

Size 20.5 x 4.5 cm

Binding Hole 1, in the centre

Folios 1

Lines per Folio 6–7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 4/1643

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇesāya ||

atha pra(jñānasvarūpaṃ vijñānama)yaṃ, ||

prativarjitaṃ

(kumbhakṛtya)m anābhāsaṃ sarvvābhāsaṃ namāmy ahaṃ |

(paramātma)ne namaḥ ||

sabdaśparsarūparasagaṃdhādayo vikhayā (!) | pṛthivy āpa (!) tejo vāyur ākāśa (!) pañca pṛthivyādayaḥ svaparamātmāha (!) samutpannaṃ (!) || pṛthivy āpa (!) tejo vāyur ākāśa (!) indriyāni, rahaṃkāro buddhir mmahān niruktaṃ (fol. 1r 1–3)

End

mana(!)buddhicittāhaṃkāram (!) iti antaḥkaraṇacatuṣṭayaḥ || manaḥ saṃkalpavikalpātmikā niścayātmikā ceti || abhimānalakṣaṇo haṃkāro boddhavya lagā (?) buddhiḥ caitanyalakṣṇān nityaṃ mahāprāṇo hi naśvasa (haṃ)parispandena mātmā (!) sūtravāyur ity ataḥ || tat sūkṣmaśarīram avyaktam avyākṛtaṃ || sad eva somyedam (!) agrāsīd (!) ityādi .. .. .. (mu) ktilakṣaṇaṃ (fol. 1v5–7)

Microfilm Details

Reel No. B 22/13

Date of Filming 16-09-1970

Exposures 2

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 13-04-2005