B 22-15 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/15
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 42 x 6 cm x 313 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/772
Remarks: retake: A 1336/1; I

Reel No. B 22/15

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari (Rañjanā)

Material palm-leaf

Size 42 x 6 cm

Binding Hole 2

Folios 313

Lines per Folio 6

Foliation figures in the right and letters in the left margin of the verso

Illustrations one

Donor Śrīdharasvāmin of Temalaṭola

Place of Deposit NAK

Accession No. 1-772

Manuscript Features

Excerpts

Beginning

namo bhagavatyai āryaprajñāpāramitāyai ||

nirvikalpe namas tubhyaṃ prajñāpāramite ’mite |
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase ||
ākāśam iva nirlerpān niṣprapañcān nirakṣarām |
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam || (fol. 1v)

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sarvvair arhadbhiḥ etc. (fol. 2r)

Sub-Colophons

āryāṣṭasahasrikāyāṃ(!) prajñāpāramitāyāṃ sarvākārajñatācaryāparivartto nāma prathamaḥ || || (fol. 18v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivartto dvitīyaḥ || (fol. 27r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyām aprameyaguṇadhāraṇapāramitāsūpasatkāraparivarttas tṛtīyaḥ || (fol. 53v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ guṇaparikīrttanaparivarttaś caturthaḥ || (fol. 58v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ puṇyaparyāyaparivarttaḥ pañcamaḥ || (fol. 69r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ anumodanāparivarttaḥ ṣaṣṭhaḥ || (fol. 101r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyān nirayaparivarttaḥ saptamaḥ || (fol. 109v)<ref name="ftn1">Folios 102-109 and 200-209 are numbered as 12-19 and 20-29 respectively.</ref>

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ viśuddhaparivartto ’ṣṭamaḥ || (fol. 117r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śrutiparivartto navamaḥ || (fol. 121v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyān dhāraṇaguṇaparikīrttanaparivartto daśamaḥ || (fol. 135r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ mārakarmaparivartta ekādaśaḥ || (fol. 147r)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ lokasandarśanaparivartto nāma dvādaśaḥ || (fol. 162v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyām acintyaparivarttas trayodaśaḥ || (fol. 166v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyām aupamyaparivarttaś caturdaśaḥ || (fol. 172r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ devaparivartto nāma pañcadaśaḥ || (fol. 180r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ tathatāparivarttaḥ ṣoḍaśaḥ || (fol. 189v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ avinivarttanīyākāraliṅganimittaparivarttaḥ saptadaśaḥ || (fol. 199r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śūnyatāparivartto ’ṣṭādaśaḥ || (fol. 226r–v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ gaṅgadevābhaginīparivartta ekonaviṃśatitamaḥ || (fol. 215v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ upāyakauśalyamīmānsā(!)parivartto viṃśatitamaḥ || (fol. 225r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ mārakarmaparivartta ekaviṃśatitamaḥ || (fol. 232r)

āryāṣṭasahasrikāyāṃ(!) prajñāpāramitāyāṃ kalyāṇamitraparivartto dvāviṃśatitamaḥ|| (fol. 239v)

āryāṣṭasahasrikāyāṃ prajñāpāramitāyāṃ śakraparivarttas trayoviṃśatitamaḥ || (fol. 233r)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyām abhimānaparivarttaś caturviṃśatitamaḥ || (fol. 237r)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ śikṣāparivartto nāma pañcaviṃśatitamaḥ || (fol. 253v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ māyopamaparivartto nāma ṣaḍviṃśatitamaḥ || (fol. 337v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ māraparivarttaḥ saptaviṃśatitamaḥ || (fol. 267r)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ avakīrṇṇakusumaparivartto nāmāṣṭāviṃśatitamaḥ || (fol. 279r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyām anugamaparivartto nāma ekonnatriṃśattamaḥ (!) || (fol. 283r)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ sadāpraruditaparivartto nāma triṃśattaḥ | ḥ || (fol. 302r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ dharmodgataparivartta ekatriṃśattamaḥ || (fol. 312r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivartto dvātriṃśattamaḥ|| (fol. 313r) <references/>

End

samāptā ceyaṃ bhagavaty āryāṣṭasahasrikā (!) prajñāpāramitā sarvatathāgatajananī sarvabodhisatvapratyekajinaśrāvakāṇāṃ mātā dharmāṅkā dharmanābhir ddharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmakośo dharmācintyādbhutadarśananakṣatramālā sadevānugāsuragandharvalokavanditā sarvasukhahetur iti ||

ye dharmā hetuprabhavā hetūn teṣān tathāgato hy avadat
teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ||

deyadharmo yaṃ | temalaṭolkādhivāsiparamopāśakasāhukulakuṭumbajaśrīdharasvāmino yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānaprā/// (fol. 313r)

Microfilm Details

Reel No. B 22/15

Date of Filming 16-09-1970

Exposures 320

Used Copy Hamburg

Type of Film negative

Remarks

  • retake on A 1336/1; exp. of 221v-222r is out of focus.
  • colour slides S 66/18-S 116/26

Catalogued by DA

Date 2002


<references/>